________________
१०
चरतः
चिन्तन हैम संस्कृत धातु रूप कोश चर् गण-१ पर. | यरयु, ३२j, पायरयु.
चरना, फिरना, आचरना कर्तरि
कर्मणि चरामि चरावः चरामः चर्ये चर्यावहे . चर्यामहे चरसि चरथः चरथ चर्यसे चर्येथे चर्यध्वे चरति.
चरन्ति चर्यते . चर्येते . . . चर्यन्ते अचरम् अचराव अचराम अचर्ये अचर्यावहि अचर्यामहि अचरः अचरतम् अचरत अचर्यथाः अचर्येथाम् । अचर्यध्वम् अचरत् अचरताम् अचरन् अचर्यत अचर्येताम् अचर्यन्त
चरेव चरेम चर्येय चर्येवहि चर्येमहि चरेः चरेतम् चरेत चर्येथाः चर्येयाथाम् चर्येध्वम् चरेताम्
चरेयुः चर्येत चर्येयाताम् चर्येरन् : चराणि चराव चराम चय चर्यावहै चर्यामहै
चरतम चरत चयस्व चर्येथाम् चर्यध्वम् चरतु
चरताम् ___ चरन्तु चर्यताम् चर्येताम् चर्यन्ताम् २० आ+चर् गण-१ पर. माय२j, माय२९॥ ४२j.
आचरना, आचरण करना ,
चरेयम्
चरेत्
चर
आचरामि आचरसि आचरति
आचरावः आचरथः आचरतः
आचरम् आचर: आचरत् आचरेयम् आचरेः आचरेत् आचराणि आचर आचरतु
आचराव आचरतम् आचरताम् आचरेव आचरेतम् आचरेताम् आचराव आचरतम् आचरताम्
आचरामः ॥ आचर्ये आचर्यावहे आचर्यामहे आचरथ · || आचर्यसे आचर्येथे आचर्यध्वे आचरन्ति | आचर्यते आचर्येते आचर्यन्ते आचराम आचर्ये आचर्यावहि आचर्यामहि आचरत |आचर्यथाः आचर्येथाम् आचर्यध्वम् आचरन् आचर्यत आचर्येताम् आचर्यन्त आचरेम आचर्येय आचर्येवहि आचर्येमहि आचरेत |आचर्येथाः आचर्येयाथाम् आचर्येध्वम् आचरेयुः आचर्येत आचर्येयाताम् आचर्येरन् आचराम आचर्यै आचर्यावहै. आचर्यामहै आचरत |आचर्यस्व आचर्येथाम् आचर्यध्वम् आचरन्तु आचर्यताम् आचर्येताम् आचर्यन्ताम्