________________
चिन्तन हैम संस्कृत धातु रूप कोश [१७ ] अर्च् . गण-१ |पर. अर्था १२वी, पू ३२वी.
अर्चा करना, पूजा करना, पूजना कर्तरि
कर्मणि अर्चामि अर्चावः अर्चामः अर्ये अविहे अर्ध्यामहे अर्चसि अर्चथः अर्चथ अय॑से अयेथे अय॑ध्वे अर्चति । अर्चतः अर्चन्ति अर्च्यते अर्येते . अय॑न्ते आर्चम् आर्चाव आर्चाम आर्ये आयावहि आयामहि आर्च: आर्चतम् . आर्चत आय॑थाः आर्येथाम् आर्यध्वम् आर्चत् आर्चताम् आर्चन् आय॑त आर्येताम् आर्यन्त
अर्चेव अर्चेम [अर्येय अर्येवहि अय॑महि अर्चेः अर्चेतम् अर्चेत |अर्येथाः अर्येयाथाम् अर्यध्वम् अर्चेत् अर्चेताम् अर्चेयुः अयंत अर्येयाताम् अर्येरन् अर्चानि अर्चाव अर्चाम अच्य अावहै अयामहै अर्च अर्चतम् अर्चत अच्यस्व अर्येथाम् अय॑ध्वम् अर्चतु अर्चताम् अर्चन्तु. अर्च्यताम् अर्येताम् अय॑न्ताम् [१८ चल् गण-१ पर. यासयुं.
चलना
अर्चेयम्
चलामि चलावः चलामः चलसि. चलथः . चलथ चलति चलतः चलन्ति अंचलम् .
अचलाव अचलाम अचलः .
अचलतम् अचलतम्
अचलत अचलत् । अचलताम् अचलन् चलेयम् चलेव चलेम चलेः चलेतम् चलेत चलेत् चलेताम् चलेयुः चलानि चलाव चलाम चल चलतम् चलत चलतु चलताम्
चलन्तु
चल्ये . चल्यावहे चल्यामहे चल्यसे चल्येथे चल्यध्वे चल्यते चल्येते चल्यन्ते अचल्ये अचल्यावहि अचल्यामहि |अचल्यथाः अचल्येथाम् अचल्यध्वम् अचल्यत अचल्येताम् अचल्यन्त चल्येय चल्येवहि चल्येमहि चल्येथाः चल्येयाथाम् चल्येध्म् . चल्येत चल्येयाताम् चल्येरन् चल्यै चल्यावहै चल्यामहै चल्यस्व. चल्येथाम् चल्यध्वम् चल्यताम् चल्येताम् चल्यन्ताम्