________________
१५ । दह
दहसि
दहेयम्
दह
चिन्तन हैम संस्कृत धातु रूप कोश गण-१ पर. पण, .
जलाना, जलना कर्तरि
कर्मणि दहामि ... दहावः दहाम: दो दह्यावहे दह्यामहे
दहथः दहथ दह्यसे दोथे. दह्यध्वे दहति दहतः दहन्ति दह्यते . दह्येते. . . दह्यन्ते. अदहम् अदहाव अदहाम अदह्ये अदह्यावहि अदह्यामहि अदहः अदहतम् अदहत अदह्यथाः अदह्येथाम् अदह्यध्वम् अदहत् अदहताम् अदहन् अदह्यत अदह्येताम् अदह्यन्त
दहेव दहेम दोय दोवहि दोमहि दहे: दहेतम् दहेत | दह्येथाः दह्येयाथाम् दह्यध्वम् दहेत् दहेताम् दहेयुः दह्येत दह्येयाताम् दोरन् . दहानि दहाव दहाम दहाँ दह्यावहै . दह्यामहै
दहतम् दहत || दह्यस्व दह्येथाम् दह्यध्वम् दहतु दहताम् दहन्तु दह्यताम् दह्येताम् दह्यन्ताम् [१६ अट् गण-१ पर. 421 २j, २५७.
अटन करना, भटकना, धूमना, फिरना, भ्रमण करना अटामि अटावः अटामः अट्ये . अट्यावहे अट्यामहे अटसि अटथः अटथ | अट्यसे अट्येथे · अट्यध्वे अटति अटतः अटन्ति ||अट्यते अट्येते . अट्यन्ते आटम् आटाव आटाम आट्ये आट्यावहि आट्यामहि आट: आटतम् आटत || आध्यथाः आट्येथाम् आट्यध्वम् आटत् आटताम् आटन् आट्यत आट्येताम् आट्यन्त अटेयम् अटेव अटेम अट्येय अट्येवहि अट्येमहि अटे: अटेतम् अटेत अट्येथाः अट्येयाथाम् अट्येध्वम् अत् अटेताम् अटेयुः अट्येत अट्येयाताम् अट्येरन् अटानि अटाव अटाम अट्यै अट्यावहै । अट्यामहै अट
अटतम् अटत अट्यस्व अट्येथाम् अट्यध्वम् अटतु अटताम् अटन्तु अट्यताम् अट्येताम् अट्यन्ताम्