________________
चिन्तन हैमं संस्कृत धातु रूप कोश (१३ भण् - गण-१ पर. (मा, .
पढना, कहना. कर्तरि
कर्मणि भणामि भणावः भणामः भण्ये भण्यावहे भण्यामहे भणसि भणथः भणथ | भण्यसे भण्येथे भण्यध्वे भणति . भणतः भणन्ति भण्यते भण्येते भण्यन्ते अभणम् अभणाव अभणाम अभण्ये अभण्यावहि अभण्यामहि अभणः अभणतम् . अभणत अभण्यथाः अभण्येथाम् अभण्यध्वम् अभणत अभणताम अभणन ॥ अभण्यत अभण्येताम अभण्यन्त भणेयम्
भणेव भणेम [भण्येय भण्येवहि भण्येमहि भणेः भणेतम् भणेत भण्येथाः भण्येयाथाम् भण्यध्वम् भणेत् भणेताम् भणेयुः भण्येत भण्येयाताम् भण्येरन् भणानि भणाव भणाम भण्यै. भण्यावहै भण्यामहै भण भणतम्
भणत |भण्यस्व भण्येथाम् भण्यध्वम् भणतु भणताम भणन्तु . || भण्यताम् भण्येताम् भण्यन्ताम् [१४ | खाद् गण-१. पर. Jung.
खाना
खादामि खादावः खादामः || खाद्ये . खाद्यावहे खाद्यामहे खादसि खादथः खादथ || खाद्यसे खायेथे खाद्यध्वे खादति खादतः खादन्ति खाद्यते खाद्यते खाद्यन्ते अखादम् अखादाव अखादाम || अखाद्ये अखाद्यावहि अखाद्यामहि अखादः . अखादतम् अखादत |अखाद्यथाः अखाद्येथाम् अखाद्यध्वम् अखादत् अखादताम् अखादन् अखाद्यत अखाद्येताम् अखाद्यन्त खादेयम् खादेव खादेम खाद्येय खाद्येवहि खाद्येमहि खादेः खादेतम् खादेत खाद्येथाः खाद्येयाथाम् खाद्यध्वम् खादेत् खादेताम् खादेयुः खाद्येत खाद्येयाताम् खाघेरन् खादानि खादाव खादाम खाद्यै खाद्यावहै खाद्यामहै खाद
खादतम् खादत खाद्यस्व खाद्येथाम् खाद्यध्वम् खादत खादताम खादन्त खाद्यताम खाद्येताम खाद्यन्ताम