________________
११वस
वसावः
चिन्तन हैम संस्कृत धातु रूप कोश गण-१ पर. Je, २३j.
रहेना कर्तरि
.. कर्मणि वसामि
वसामः उष्ये उष्यावहे उष्यामहे वससि वसथः वसथ उष्यसे उष्येथे उष्यध्वे वसति वसतः वसन्ति उष्यते उष्येते .. उष्यन्ते अवसम् अवसाव अवसाम औष्ये औष्यावहि औष्यामहि अवसः अवसतम् अवसत औष्यथाः औष्येथाम् औष्यध्वम् अवसत् अवसताम् अवसन् औष्यत औष्येताम् औष्यन्त वसेयम् वसेव वसेम उष्येय उष्येवहि उष्येमहि वसेः वसेतम् वसेत उष्येथाः उष्येयाथाम् उष्येम् वसेत वसेताम् वसेयुः उष्येत उष्येयाताम् उष्येरन वसानि वसाव वसाम ॥ उष्यै उष्यावहै उष्यामहै वस . वसतम् वसत उष्यस्व उप्येथाम् उष्यध्वम् वसतु वसताम् वसन्तु उष्यताम् उष्येताम्. उष्यन्ताम् [१२ नि+वस् गण-१ पर. निवास ४२यो, २३.
निवास करना, रहना. निवसामि निवसावः निवसामः न्युष्ये । न्युष्यावहे न्युष्यामहे निवससि निवसथः निवसथ न्युष्यसे न्युष्येथे न्युष्यध्वे निवसति निवसतः निवसन्ति || न्युष्यते न्युष्येते . न्युष्यन्ते न्यवसम् न्यवसाव न्यवसाम न्यौष्ये न्यौष्यावहि न्यौष्यामहि न्यवसः न्यवसतम् न्यवसत न्यौष्यथाः न्यौष्येथाम् न्यौष्यध्वम् न्यवसत् न्यवसताम् न्यवसन् न्यौष्यत न्यौष्येताम् न्यौष्यन्त (निवसेयम् निवसेव . निवसेम न्युष्येय न्युष्येवहि न्युष्येमहि निवसेः निवसेतम् निवसेत न्युष्येथाः न्युष्येयाथाम् न्युष्येध्वम् निवसेत् निवसेताम् निवसेयुः न्युष्येत न्युष्येयाताम् न्युष्येरन् । निवसानि निवसाव निवसाम न्युष्यै न्युष्यावहै न्युष्यामहै निवस निवसतम् निवसत न्युष्यस्व न्युष्येथाम् न्युष्यध्वम् निवसतु निवसताम् निवसन्तु न्युष्यताम् न्युष्येताम् न्युष्यन्ताम्