________________
५
चिन्तन हैम संस्कृत धातु रूप कोश
९
वि + वद्
गण - १
पर विवाह कुरवो, विपरीत जोसवु, विरुद्ध जोसवु, विवाद करना, विपरीत बोलना, विरुद्ध बोलना
कर्तर
कर्मणि
विवदामि विवदावः
विवदसि विवदथः विवदति
विवदतः
व्यवदम् व्यवदाव व्यवदाम
व्यवदः
व्यवदतम् व्यवदत
व्यवदताम् व्यवदन् विवदेव विवदेम व्युद्येय विवदेतम् विवदेत व्युद्येथाः
विवदेताम् विवदेयुः
व्युद्येत
विवदाव
विवदाम
व्युद्यै
विवदतम्
विवदताम्
व्यवदत्
विवदेयम्
विवदेः
विवदेत्
| विवदानि
विवद
| विवदतु
+
विवदामः व्युद्ये
विवदथ व्युद्यसे विवदन्ति व्युद्यते
व्यौधे
१० वि + सम् + वद् गण- १
विवदत
विवदन्तु
| व्यौद्यथाः
व्यौद्यत
व्युद्यस्व
व्युद्यताम्
पर. विसम जोस.
विसंवाद करना
व्युद्याव
व्युद्येथे
व्युद्येते
व्यौद्यावहि
व्यौद्येथाम्
व्यौद्येताम्
व्युद्यामहे
व्युद्यध्वे
व्युद्यन्ते
व्यौद्यामहि
व्यौद्यध्वम्
व्यौद्यन्त
व्युद्येवहि व्युद्येमहि व्युद्येयाथाम् व्युद्येध्वम्
व्युद्येयाताम् व्युद्येरन्
व्युद्याव व्युद्यामहै
व्युद्येथाम् व्युद्यध्वम् व्युद्येताम् व्युद्यन्ताम्
विसंवदामि विसंवदावः विसंवदामः विसमुद्ये विसमुद्यावहे विसमुद्यामहे विसंवदसि विसंवदथः विसंवदथ विसमुद्यसे विसमुद्येथे विसमुद्यध्वे विसंवदति विसंवदतः विसंवदन्ति विसमुद्यते विसमुद्येते विसमुद्यन्ते . विसमवदम् विसमवदाव विसमवदाम विसमौद्ये विसमौद्यावहि विसमौद्यामहि विसमवदः विसमवदतम् विसमवदत विसमौद्यथाः विसमौद्येथाम् विसमौद्यध्वम् विसमवदत् विसमवदताम् विसमवदन् विसमौद्यत विसमौद्येताम् विसमौद्यन्त विसंवदेयम् विसंवदेव विसंवदेम विसमुद्येय विसमुद्येवहि विसमुद्येमहि विसंवदेः विसंवदेतम् विसंवदेत विसमुद्येथाः विसमुद्येयाथाम् विसमुद्येध्वम् | विसंवदेत् विसंवदेताम् विसंवदेयुः विसमुद्येत विसमुद्येयाताम् विसमुद्येरन् विसंवदानि विसंवदाव विसंवदाम विसमुद्यै विसमुद्यावहै विसमुद्यामहै विसंवद विसंवदतम् विसंवदत विसमुद्यस्व विसमुद्येथाम् विसमुद्यध्वम् विसंवदतु विसंवदताम् विसंवदन्तु विसमुद्यताम् विसमुद्येताम् विसमुद्यन्ताम्