________________
वदामः
॥
चिन्तन हैम संस्कृत धातु रूप कोश गण-१ पर. बोल.
बोलना कर्तरि
कर्मणि वदामि वदावः
उद्ये उद्यावहे . उद्यामहे वदसि वदथः वदथ उद्यसे उद्येथे उद्यध्वे वदति वदतः वदन्ति उद्यते उद्येते
उद्यन्ते अवदम्
अवदाव अवदाम औद्ये औद्यावहि औद्यामहि अवदः अवदतम् अवदत || औद्यथाः औद्येथाम् . औद्यध्वम् अवदत् अवदताम् अवदन् औद्यत . औद्येताम् औद्यन्त वदेयम् वदेव वदेम उद्येय उद्येवहि उद्येमहि वदेः वदेतम् वदेत || उद्येथाः उद्येयाथाम् उद्यध्वम् | वदेत् वदेताम् वदेयुः || उद्येत उद्येयाताम् उद्येरन्
वदाव वदाम उद्यै ' उद्यावहै उद्यामहै
वदतम् वदत || उद्यस्व उद्येथाम, . उद्यध्वम् वदतु वदताम् वदन्तु उद्यताम् उद्येताम् उद्यन्ताम् [८ सम् + वद गण-१ पर. सारी शत पोल, संवा ४२वो.
अच्छी तरहसे बोलना, संवाद करना.
वदानि
वद
संवदामि संवदसि |संवदति
समवदम्
समवदः समवदत् संवदेयम् संवदेः संवदेत् संवदानि संवद |संवदतु
संवदावः संवदामः समुद्ये समुद्यावहे समुद्यामहे संवदथः संवदः समुद्यसे समुद्येथे समुद्यध्वे संवदतः संवदन्ति समुद्यते समुद्यते समुद्यन्ते समवदाव समवदाम समौद्ये समौंद्यावहि समौद्यामहि समवदतम् समवदत | समौद्यथाः समौद्येथाम् समौद्यध्वम् समवदताम् समवदन् || समौद्यत समौद्येताम् समौद्यन्त संवदेव संवदेम समुद्येय समुद्येवहि समुद्येमहि संवदेतम् संवदेत | समुद्येथाः समुद्येयाथाम् समुद्येम् संवदेताम् संवदेयुः समुद्येत समुद्येयाताम् समुघेरन् . संवदाव संवदाम समुद्यै समुद्यावहै समुद्यामहै संवदतम् संवदत समुद्यस्व समुद्येथाम् संमुद्यध्वम् संवदताम् संवदन्तु समुद्यताम् समुद्यताम् समुद्यन्ताम्