________________
चिन्तन हैम संस्कृत धातु रूप कोश
કર્તરિ વર્તમાન કૃદન્ત પુલિંગ નપુંસક
સ્ત્રીલિંગ परीक्षमाणः परीक्षमाणम् परीक्षामाणा उदीक्षमाणः उदीक्षमाणम् उद्बीक्षमाणा पराजयमानः पराजयमानम् पराजयमाना विजयमानः विजयमानम् विजयमाना प्रतिष्ठमानः प्रतिष्ठमानम् प्रतिष्ठमाना काशमानः काशमानम् काशमाना प्रकाशमानः प्रकाशमानम् प्रकाशमाना मोदमानः मोदमानम् मोदमाना कम्पमानः कम्पमानम् कम्पमाना द्योतमानः द्योतमानम् द्योतमाना विद्योतमानः विद्योतमानम् विद्योतमाना रोचमानः रोचमानम् रोचमाना यतमानः . यतमानम्
यतमाना | प्रयतमानः प्रयतमानम् प्रयतमाना शिक्षमाणः शिक्षमाणम् शिक्षमाणा श्लाघमानः श्लाघमानम् श्लाघमाना लकमानः लवमानम् लवमाना उल्लवमानः उल्लङ्घमानम् उल्लङ्घमाना लोकमानः लोकमानम् लोकमाना विलोकमानः विलोकमानम् विलोकमाना पचमानः . पचमानम्,
पचमाना पचन् पचत्-द् पचन्ती हरमाणः हरमाणम्, हरमाणा हरन् . हरत्, द् हरन्ती विहरमाणः, विहरमाणम् विहरमाणा
विहरन् विहरत्, द् विहरन्ती |१११/ परिहरमाणः परिहरमाणम् परिहरमाणा
परिहरन् परिहरत, द् परिहन्ती |११२] उद्धरमाणः उद्धरमाणम् । उद्धरमाणा
उद्धरन् . उद्धरत्, द् उदद्धरन्ती
१२१ કર્મણિ વર્તમાન
हन्त परीक्ष्यमाण उदीक्ष्यमाण पराजीयमान विजीयमान प्रस्थीयमान काश्यमान प्रकाश्यमान मुद्यमान कम्प्यमान द्युत्यमान विद्युत्यमान रुच्यमान यत्यमान प्रयत्यमान शिक्ष्यमाण श्लाघ्यमान लड्यमान उल्लङ्ग्यमान लोक्यमान विलोक्यमान पच्यमान
हियमाण
विह्रयमाण
परिहियमाण
उद्भियमाण