________________
,
१२०
કૃદન્ત
૬૦
द्रवन्ती
3 34 35 3 3 3 3 3 3 35 3 ३ ३७३
चिन्तन हैम संस्कृत धातु रूप कोश કર્તરિ વર્તમાન કૃદન્ત
કર્મણિ વર્તમાન પુલિંગ નપુંસક
સ્ત્રીલિંગ गायन् गायत्, द् गायन्ती
गीयमान . द्रवन द्रवत्, द्
द्रूयमाण रटन् रटत्, द् रटन्ती
रटमान तपन् तपत्, द् तपन्ती
तप्यमान वाञ्चछन् वाञ्चछत्, द् वाञ्चछन्ती
वाञ्छ्यमान फलन फलत्, द्
फलन्ती
फल्यमान सीदन् सीदत्, द् सीदन्ती
सद्यमान प्रसीदन् प्रसीदत्, द् प्रसीदन्ती
प्रसद्यमान हसन् . हसत्, द् हसन्ती
हस्यमान विरमन् विरमत्, द् विरमन्ती.
विरम्यमाण सन् सत्, द् सती
भूयमान वन्दमानः वन्दमानम् वन्दमाना
वन्द्यमान वर्धमानः वर्धमानम् वर्धमाना
वृध्यमान डयमानः डयमानम् डयमाना
डीयमान उड्डयमानः उड्डयमानम् उड्डयमाना
उड्डीयमान भाषमाणः भाषमाणम्
भाषमाणा
भाष्यमाण रममाणः रममाणम्
रममाणा
रम्यमाण लभमानः लभमानम् लभमाना
, लभ्यमान वर्तमानः वर्तमानम् । वर्तमाना
वृत्यमान प्रवर्तमानः प्रवर्तमानम् प्रवर्तमाना
प्रवृत्यमान परिवर्तमानः परिवर्तमानम् परिवर्तमाना
परिवृत्यमान शोभमानः शोभमानम् शोभमाना
शुभ्यमान सेवमानः सेवमानम् सेवमाना
सेव्यमान स्वादमानः स्वादमानम् स्वादमाना
स्वाद्यमान ईक्षमाणः ईक्षमाणम् ईक्षमाणा
ईक्ष्यमाण निरीक्षमाणः निरीक्षमाणम् निरीक्षमाणा निरीक्ष्यमाण समीक्षमाणः समीक्षमाणम् समीक्षमाणा
समीक्ष्यमाण अपेक्षमाणः अपेक्षमाणम् अपेक्षमाणा
अपेक्ष्यमाण