________________
चिन्तन हैम संस्कृत धातु रूप कोश
કર્તરિ વર્તમાન કૃદન્ત પંલિંગ નપુંસક
સ્ત્રીલિંગ जयन् जयत्, द् जयन्ती तरन् तरत्, द्
तरन्ती धावन् धावत्, द् धावन्ती भवन् भवत्, द् भवन्ती अनुभवन् अनुभवत्, द् अनुभवन्ती प्रभवन् प्रभवत्, द्
प्रभवन्ती अभिभवन् अभिभवत्, द् अभिभवन्ती सरन् । सरत्, द्. सरन्ती प्रसरन् प्रसरत्, द् प्रसरन्ती अनुसरन् अनुसरत्, द्
अनुसरन्ती स्मरन् स्मरत्, द् स्मरन्ती क्षयन् क्षयत्, द् क्षयन्ती गच्छन् गच्छत्, द् गच्छन्ती आगच्छन् आगच्छत्, द् आगच्छन्ती अवगच्छन् अवगच्छत्, द् अवगच्छन्ती निर्गच्छन् निर्गच्छत्, द् निर्गच्छन्ती उद्गच्छन् उद्गच्छत्, द्
उद्गच्छन्ती ४८: पश्यन् पश्यत्, द्
पश्यन्ती तिष्ठन् तिष्ठत्, द्. तिष्ठन्ती
उत्तिष्ठन् उत्तिष्ठत्, द् उत्तिष्ठन्ती | यच्छन् यच्छत्, द् यच्छन्ती | प्रयच्छन् । प्रयच्छत्, द् प्रयच्छन्ती | पिबन् पिबत्, द् पिबन्ती
रोहन् . रोहत, द् रोहन्ती आरोहन् आरोहत्, द् आरोहन्ती ध्यायन् ध्यायत्, द् ध्यायन्ती गर्जन् गर्जत्, द् गर्जन्ती
कसन् कसत्, द् कसन्ती ५९ / विकसन् । विकसत्, द् विकसन्ती
|११९ કર્મણિ વર્તમાન
કૃદન્ત जीयमान तीर्यमाण धाव्यमान भूयमान अनुभूयमान प्रभूयमान अभिभूयमान स्रियमाण प्रस्रियमाण अनुप्रियमाण स्मर्यमाण क्षीयमाण. गम्यमान आगम्यमान
अवगम्यमान
निर्गम्यमाण उद्गम्यमान दृश्यमान स्थीयमान उत्थीयमान दीयमान प्रदीयमान पीयमान रुह्यमाण आरुह्यमाण ध्यायमान गर्व्यमान कस्यमान विकस्यमान