________________
राजन्
१२२॥
चिन्तन हैम संस्कृत धातु रूप कोश કર્તરિ વર્તમાન કૃદન્ત
કર્મણિ વર્તમાન પુલિંગ નપુંસક
સ્ત્રીલિંગ
કૃદન્ત ११३ नयमानः नयमानम् नयमाना
नीयमान नयन् नयत्, द् नयन्ती ११४ आनयमानः आनयमानम् आनयमाना
आनीयमान आनयन् आनयत्, द् आनयन्ती | याचन् याचत्, द् याचन्ती याचमानः याचमानम् याचमाना
याच्यमान ११६ |
राजत्, द् राजन्ती राजमानः राजमानम् राजमाना
राज्यमान वहन् वहत् द्
वहन्ती वहमानः वहमानम् वहमाना
उह्यमान वपन् वपत्, द्
वपन्ती वपमानः वपमानम्
वपमाना
उप्यमान श्रयन्
श्रयत्, द् 'श्रयन्ती श्रयमाण: श्रयमाणम्
श्रयमाणा
श्रीयमाण १२० आश्रयन् आश्रयत्, द्
आश्रयन्ती
आश्रीयमाण आश्रयमाण: आश्रयमाणम् आश्रयमाणा भजमानः भजमानम् भजमाना
भज्यमान भजन् भजत्, द् भजन्ती भरन् भरत्, द् भरन्ती
भ्रियमाण भरमाणम.
भरमाण ह्रयन् ह्वयत्, द्
हूयमान हृयमानः हृयमानम्, हृयमाना आहृयन् आह्वयत्, द् आह्वयन्ती
आहूयमान आह्वयमानः आह्वयमानम् आहृयमाना कुप्यन् ___ कुप्यत्, द्
कुप्यन्ती
कुप्यमान १२६/ क्रुध्यन् क्रुध्यत्, द् क्रध्यन्ती
क्रुध्यमान १२७/ अभिक्रुध्यन् अभिक्रुध्यत्, द् अभिक्रुध्यन्ती अभिक्रुध्यमान तुष्यन् तुष्यत्, द्
तुष्यन्ती
तुष्यमाण १२९ / नश्यन् नश्यत्, द् नश्यन्ती
नश्यमान १३०] नृत्यन् नृप्यत्, द्
नृत्यन्ती
नृत्यमान
भरन्
ह्वयन्ती