________________
११५
हूत्वा
हूत
चिन्तन हैम संस्कृत धातु रूप कोश
उत्वर्थ .. संबंध भात उत्वर्थ सं भाल મ કદન્ત ભૂત ભાવે મ | કૃદા ભૂત ભાવે हन्त भूतन्त
કૃદન્ત ભૂતકૃદન્ત ९६ कम्पितुम् कम्पित्वा कम्पित १२० आश्रयितुम् आश्रित्य आश्रित ९७ धोतितुम् घोतित्वा द्योतित १२१ भक्तुम् भक्त्वा भक्त
द्युतित १२२ भर्तुम् भृत्वा भृत ९८ विद्योतितुम् विद्युत्य विद्योतित १२३ ह्वातुम्
. विद्युतित १२४ आह्वातुम् आहूय आहूत ९९ रोचितुम् रोचित्वा रोचित १२५/कोपितुम् कोपित्वा कुपित रुचित्व रुचित
कुपित्वा १०० यतितुम् यतित्वा यत्त १२६ क्रोद्धम् क्रुद्ध्वा क्रुद्ध १०१ प्रयतितुम् प्रयत्य प्रयत्त १२७ अभिक्रोद्धम् अभिक्रुध्य अभ्रिकुद्ध १०२ शिक्षितुम् शिक्षित्वा शिक्षित १२८ तोष्टुम् तुष्ट्रा तुष्ट १०३ श्वाधितुम् . श्लाधित्वा श्लाधित १२९ नशितुम् नशित्वा नष्ट १०४ लभितुम् लचित्वा लचित
नंष्टुम् नंष्ट्रा १०५/उल्लनितुम् उल्लङ्ग्य उल्लनित
नष्ट्रा १०६ लोकितुम् लोकित्वा लोकित १३० नर्तितुम् नर्तित्वा नृत्त १०७ विलोकितुम् विलोक्य विलोकित १३१ पोष्टुम् । पुष्ट्रा पुष्ट |१०८ पक्तुम् पक्त्वा पक्व १३२/मोहितुम् । मोहित्वा मुग्ध, १०९ हर्तुम् हत्वा हृत मोग्धुम् मुहित्वा मूढ ११० विहर्तुम् विहत्य विहत मोढुम् मुग्ध्वा १.११ परिहर्तुम् परिहत्य परिहत
मूदा ११२ उद्धर्तुम् - उद्धृत्य उद्धृत १३३ लोटितुम् । लोटित्वा लोटित ११३ नेतुम् नीत्वा नीत
लुटित्वा लुटित ११४ आनेतुम् . आनीय आनीत १३४ लोभितुम् लोभित्वा लुब्ध ११५/याचितुम् याचित्वा याचित | लोब्धुम् ११६|राजितुम् राजित्वा राजित
लुब्ध्वा ११७/वोढुम् ऊन ऊढ
क्षोभित्वा क्षुभित
१३५/क्षोभितुम् । ११८ वप्तुम् उप्तवा उप्त
क्षुभित्वा क्षुब्ध ११९ श्रयितुम् श्रित्वा श्रित १३६|मदितुम् मदित्वा .मत्त