________________
७१
७२
वृत्त्वा
११४
चिन्तन हैम संस्कृत धातु रूप कोश હત્વર્થ
સંબંધક કર્મણિ | # | હેત્વર્થ સંબંધક કૃદન્ત ભૂત ભાવે | મ | કૃદન્ત ભૂત ભાવે કૃદન્ત ભૂતકૃદન્ત
६न्त निर्गन्तुम् निर्गत्य निर्गत वन्दितुम् वन्दित्वा वन्दित निर्गम्य
वर्धितुम् वृद्ध्वा वृद्ध ४७ | उद्गन्तुम् उद्गत्य उद्गत ७३ |डयितुम् डयित्वा. डयित उद्गम्य
७४ उड्डयितुम् उड्डीय उड्डयित ४८ | द्रष्टुम् दृष्ट्रा
|भाषितुम् भाषित्वा भाषित स्थातुम् स्थित्वा स्थित
७६ रन्तुम् रत्वा . रत उत्थातुम् उत्थाय उत्थित lloto
लब्धुम् . लब्ध्वा लब्ध ५१ दातुम् दत्त्वा दत्त
दत्त । ७८ वर्तितुम् वर्तित्वा वृत्त प्रदातुम् प्रदाय प्रदत्त
पातुम् पीत्वा पीत ७९ प्रवर्तितुम् प्रवृत्य प्रवृत्त , ५४ रोदुम् रूमा रूढ ८० परिवर्तितुम् परिवृत्य परिवृत्त
आरोढुम् आरुह्य आरूढ ८१ शोभितुम् , शोभित्वा शोभित ध्यातुम् ध्यात्वा ध्यात
. शुभित्वा शुभित गर्जितुम् गर्जित्वा गर्जित ८२ सेवितुम् सेवित्वा सेवित |कसितुम् कसित्वा कसित ८३ स्वादितुम् स्वादित्वा स्वादित विकसितुम् विकस्य विकसित ८४ ईक्षितुम् , ईक्षित्वा ईक्षित | गातुम् गीत्वा गीत ८५ निरीक्षितुम् निरीक्ष्य निरीक्षित द्रोतुम् द्रुत्वा द्रुत .८६ समीक्षितुम् समीक्ष्य समीक्षित रटितुम् रटित्वा रटित ८७ अपेक्षितुम् अपेक्ष्य अपेक्षित तप्तुम् तप्त्वा तप्त ८८ परीक्षितुम् परीक्ष्य परीक्षित वाञ्छितुम् वाञ्छित्वा वाञ्छित |८९ उद्वीक्षितुम् उद्वीक्ष्य उद्दीक्षित फलितुम् फलित्वा फलित ९० पराजेतुम् पराजित्य पराजित
सत्त्वा सन्न ९१ विजेतुम् विजित्य विजित प्रसत्तुम् प्रसद्य प्रसन्न ९२ प्रस्थातुम् प्रस्थाय प्रस्थित | हसितुम् हसित्वा हसित ९३ काशितुम् काशित्वा काशित | विरन्तुम् विरम्य विरत ९४ प्रकाशितुम् प्रकाश्य प्रकाशित विरत्य
९५ मोदितुम् मोदित्वा मोदित ७० भवितुम् भूत्वा भूत
सत्तुम्