________________
रक्षित्वा रक्षित
ध
चिन्तन हैम संस्कृत धातु रूप कोश
११३ કે હેિત્વર્થ • સંબંધક કર્મણિ | ૬ | હેત્વર્થ સંબંધક કર્મણિ મ કૃદન્ત ભૂત ભાવે | મ | કૃદન્ત ભૂત ભાવે त (भूतन्त
કૃદન્ત ભૂતકૃદન્ત नन्तुम् नत्वा नत . २६ जपितुम् जपित्वा जपित प्रणन्तुम् प्रणम्य प्रणत २७ जेमितुम् जेमित्वा जेमित |पठितुम् पठित्वा पठित
जीन्त्वा जीन्त पतितुम् पतित्वा पतित
२८ निन्दितुम् निन्दित्वा निन्दित निपतितुम् निपत्य निपतित
२९ वर्षितुम् वर्षित्वा वृष्ट
वृष्टा
३० शोचितुम् शोचित्वा शोचित वदितुम् उदित्वा उदित
शुचित्वा शुचित |संवदितुम् समुद्य समुदित
३१ जेतुम् जित्वा जित | विवदितुम् व्युद्य व्युदित
व्युदित ३२ तरितुम् तीर्वा तीर्ण १० विसंवदितुम् विसमुद्य विसमुदित तरीतम
वस्तुम् उषित्वा उषित ३३ धावितुम् धावित्वा धावित १२ निवस्तुम् न्युष्य न्युषित ३४ भवितुम् भूत्वा भूत १३ भणितुम् भणित्वा : भणित ३५ अनुभवितुम् अनुभूय अनुभूत |१४ खादितुम् खादित्वा खादित ३६ प्रभवितुम् प्रभूय प्रभूत १५ दग्धुम् दग्ध्वा दग्ध । ३७ अभिभवितुम् अभिभूय अभिभूत १६ अटितुम् अटित्वा अटित
३८ सर्तुम् सृत्वा सृत
३९ प्रसर्तुम् प्रसृत्य प्रसृत १७ अर्चितुम् अर्चित्वा अर्चित १८ चलितुम्. . चलित्वा चलित
४० अनुसर्तुम् अनुसृत्य अनुसृत १९ चरितुम् चरित्वा चरित
४१ स्मर्तुम् स्मृत्वा स्मृत २० | आचरितुम् आचर्य आचरित
४२ क्षेतुम् क्षित्वा क्षित
क्षीण २१ जीवितुम् जीवित्वा जीवित ४३ गन्तुम्
गत २२ | त्यक्तुम् त्यक्त्वा त्यक्त । ४४ आगन्तुम्
आगत ..|२३ / परित्यक्तुम् परित्यज्य परित्यक्त
आगम्य २४ क्षरितुम् क्षरित्वा क्षरित ४५ अवगन्तुम अवगत्य अवगत २५ क्रीडितुम् क्रीडित्वा क्रीडित
अवगम्य
गत्वा
आगत्य