________________
११२
२०८ मृग्
गण - १० आत्म. भार्ग अढवो, शोधयुं
मार्ग नीकालना, ढुंढना, संशोधन करना
कर्तर
मृगयामहे
मृगये मृगयाव मृगयसे मृगयेथे मृगयध्वे मृगयते मृगयेते मृगयते अमृगये अमृगयावहि अमृगयामहि अमृगयथाः अमृगयेथाम् अमृगयध्वम् (अमृगयत अमृगयेताम् अमृगयन्त
चिन्तन हैम संस्कृत धातु रूप कोश
मानये मानयावहे मानयसे मानयेथे मानयध्वे मानयते
अमानये
मृग्ये
मृग्यसे
मृभ्यते
अमृग्ये
मृगयेय मृगये वह मृग मृगयेथाः मृगयेयाथाम् मृगयेध्वम्
मृगयेत
मृगयेयाताम् मृगयेरन्
मृगयाव मृगयाम
मृगयै मृगयस्व मृगयेथाम् (मृगयताम् मृगयेताम् मृगयन्ताम् मृग्यताम्
मृगयध्वम्
मृग्यस्व
२०९ मान्
गण- १० आत्म. भानयुं, पूवं.
मानना, पूजना
मानयामहे मान्ये
अमृग्यावहि अमृग्यामहि अमृग्यथाः अमृग्येथाम् अमृग्यध्वम्
(अमृग्यत
अमृग्येताम् अमृग्यन्त
मृग्येय
मृग्येथाः
मानयध्वम्
मानयन्ताम्
( मृग्येत
मृग्यै
मान्यसे मानयेते मानयन्ते मान्यते
मानयेय मानयेवहि मानयेमहि मान्येय
मानयेथाः मानयेयाथाम् मानयेध्वम्
|मानयेत
मानयेयाताम् मानयेरन्
मानयै
मानव
मानयाम है
मानयस्व मानयेथाम् (मानयताम् मानयेताम्
कर्मणि
मृग्यावहे
मृग्यामहे
मृग्येथे मृग्यध्वे
मृग्येते
मान्येथाः
मान्येत
मान्यै
मृग्वहि HOM मृग्येयाथाम् मृग्येध्वम्
मृग्येयाताम् मृग्येरन्
मृग्याव मृग्यामहै
मृग्येथाम्
मृग्यध्वम्
मृग्येताम् .
मृग्यन्ताम्
अमानयावहि अमानयामहि अमान्ये अमान्यावहि अमान्यामहि | अमानयथाः अमानयेथाम् अमानयध्वम् अमान्यथाः अमान्येथाम् अमान्यध्वम्
अमानयत अमानयेताम् अमानयन्त | अमान्यत
अमान्येताम् अमान्यन्त
मान्येवहि मान्येमहि मान्येयाथाम् मान्येध्वम्
मान्येयाताम् मान्येरन् -
मान्यावहै मान्यामहै
मान्येथाम् मान्यध्वम्
मान्यन्ताम्
मान्याव
मान्येथे
मान्येते
मान्यामहे
मान्यध्वे
. मान्यन्ते
मान्यस्व
मान्यताम् मान्येताम्