________________
११६
चिन्तन हैम संस्कृत धातु रूप कोश ક્ર હેત્વર્થ સંબંધક કર્મણિ | ક | હેત્વર્થ સંબંધક કર્મણિ મ કૃદન્ત ભૂત ભાવે | મ | કૃદન્ત ભૂત ભાવે કૃદન્ત ભૂતકૃદન્ત
કૃદન્ત ભૂતકૃદન્ત १३७ श्रमितुम् श्रमित्वा श्रान्त १४९/लोपितुम् लोपित्वा लुप्त
श्रान्त्वा |१५० जनितुम् जनित्वा जात १३८ विश्रमितुम् विश्रम्य विश्रान्त १५१ प्रजनितुम् प्रजन्य प्रजात १३९ शमितुम् शमित्वा शान्त १५२ योद्धम् युद्ध्वा युद्ध ... शान्त्वा
१५३ अनुरोद्भुम् अनुरुध्यं अनुरुद्ध १४० क्षन्तुम् क्षान्त्वा क्षान्त १५४ मन्तुम् मत्वा . मत | क्षमितुम् क्षमित्वा
मनित्वा १४१ सेद्धम् .सेधित्वा
१५५/वेत्तुम् वित्त्वा विन्न सिधित्वा १५६दीपितुम् दीपित्वा दीप्त
सिद्ध्वा सिद्ध १५७ योक्तुम् युक्त्वा युक्त . १४२ अर्धितुम् अर्धित्वा ऋद्ध १५८ मेलितुम् मेलित्वा मिलित
ऋद्ध्वा १५९ लेखितुम् 'लेखित्वा लिखित १४३| समर्धितुम् समृध्य समृद्ध १६० स्रष्टुम् सृष्ट्रा सृष्ट १४४| शोष्टुम् शुष्ट्रा शुष्क १६१ विस्रष्टुम् विसृज्य विसृष्ट १४५ तर्पितुम् तर्पित्वा तृप्त १६२ उत्स्रष्टुम् , उत्सृज्य उत्सृष्ट
त्रप्तुम् तृप्त्वा १६३ स्पष्टुम् स्पृष्टा स्पृष्ट तप्र्तुम्
स्प्रष्टुम् १४६/ द्रोहितुम् द्रोहित्वा १६४| स्फुटितुम् स्फुटित्वा स्फुटित
द्रुहित्वा १६५ स्फुरितुम् स्फुरित्वा स्फुरित | द्रोग्धुम् द्रुग्ध्वा द्रुग्ध १६६ एषितुम् एषित्वा इष्ट
द्रोढुम् दृट्वा द्रूट, एष्टुम् इष्ट्रा १४७ अभिद्रोहितुम् अभिद्रुह्य अभिद्रुग्ध १६७/प्रष्टुम् पृष्टा पृष्ट | अभिद्रोग्धुम् अभिबूढ,१६८ वेष्टुम् विष्टा विष्ट अभिद्रोढुम्
१६९/प्रवेष्टुम् प्रविश्य प्रविष्ट १४८ रोषितुम् रोषित्वा रुष्ट |१७०/उपवेष्टुम् उपविश्य उपविष्ट रोष्टुम् रुषित्वा रुषित १७१ मोक्तुम् मुक्त्वा मुक्त रुष्ट्रा
१७२ सेक्तुम् सिक्त्वा सिक्त