________________
[५७०] हैमशब्दानुशासनस्य
यदादिभ्यो बहूनां मध्ये नियर्थेिभ्यः प्रश्ने डतमो इतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततर. स्ततमो वा यातू । एवं कनमः, कतरा । अन्यतमः, अन्यतरः। पक्षे, यको यो वा। सका, स वा भवतां कठ इत्यादि ॥ ५४॥
....: वैकात् । ७।३ । ५५।.
एकाद् बहूनां मध्ये नियर्थाित् डतमो वा स्यात् । एकतमः, एककः, एको वा भवतां कठः ॥ ५५ ॥ ..
क्तात तमबादेचानत्यन्ते ।७।३ । ५६ ।
क्तान्तात् केवलात् तमवाद्यन्ताच्चानत्यन्तार्थात कपू स्यात् । अनत्यन्तं भिन्न भिन्नकम् , भिन्नतमकम् , भिन्नतरकम् ॥ ५६ ॥
न सामिवचने । ७।३। ५७। अर्द्धवचने उपपदे अनत्यन्तार्थात् क्तानात् केवलात् तमबाघन्ताच्च का न स्यात् । सामि अनत्यन्तं भिन्नम्, अर्द्धमनत्यन्तं भिन्नम् ॥ ५७ ॥ अ. नित्यं ज-जिनोऽण । ७।३ । ५८ ।
अभिनन्तात् स्वार्थे नित्यमण् स्यात् । व्यावक्रोशी, साङ्कोटिनम् ॥ ५८॥
विसारिणो मत्स्ये ।७।३ । ५९।। अस्मात् मत्स्यार्थात् स्वार्थेऽण् स्यात् । वैसारिणो
सामि अर्धपर्यायम् । वचनपाठात् पर्यायशब्दानामपि नेमार्यादीनों ग्रहण स्यात् । अर्धमनन्त्यन्त भिन्चतमं भिन्नतरम् । अन्ये तु समास एव मन्यन्ते खामिकृतमित्यादि ।