________________
[५५२]
हेमशब्दानुशासनस्य
उत्तरा, उत्तराहि, उत्तरतः, उत्तराद् रम्यं वासो वा ॥ १२१ ॥ अदूरे एनः | ७ | २ | १२२ |
दिगशब्दाददूरदिगाद्यर्थात् सिडयन्तादेनः स्यात् । पूर्वेणास्य रम्यं वसति वा ॥ १२२ ॥
लुबञ्चेः | ७ | २ | १२३ ॥
अञ्चत्यन्ताद् दिक्शब्दाद् दिगादिवृत्तेः सिङसिङन्ताद् विहितो यो धा, एनो वा, तस्य लुप् स्यात् । प्राग्रम्यमागतो वासो वा ॥ १२३ ॥ पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति । ७ । २ । १३४ ।
अपरस्य केवलस्य, दिगर्थपूर्वपदस्य चाति परे पश्चः स्यात् पश्चात्, दक्षिणपश्चात् रम्यमागतो वासो वा ॥ वोत्तरपदे ऽर्धे | ७ | २ | १२५ |
अपरस्य केवलस्य, दिक्पूर्वस्य च अर्द्ध उत्तरपदे पश्चो वा स्यात् । पश्चार्धम् अपरार्धम् । दक्षिणपश्चार्द्ध:, दक्षिणापरार्द्धः ।। १२५ ॥
"
कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे
त्रिः | ७ | २ | १२६ ।
कर्मार्थात कुगा योगे, कर्त्रर्थाच स्वस्तियोगे प्रागभूततद्भावे गम्येच्विः स्यात् । शुक्लीकरोति पटं, शुक्लीभवति, शुक्लीस्यात् पटः । प्रागिति किम् ? अशुक्लं शुक्लं करोत्येकदा ।। १२६ ॥
१ "अधरापरात् चात् ” सूत्राद् आत् तस्मिन् परे । अपरा दिकू-पश्चात्, द्वितीयं तु दिक्पूर्वस्योदाहरणम् ।
२ प्राक् पूर्वम्, अतत्तत्त्वे - अतस्य तत्त्वे-तद्भावे, अभूततद्भावे गम्ये इति भावः ।