________________
[७९६] प्राकृतव्याकरणम्
मो वा । ८ । ४ । २६४ । शौरसेन्यामामव्ये सौ परे नकारस्य मो वा भवति॥ भो रायं । भो विअयवम्मं । सुकम्म। भयवं कुसुमाउह। भयवं तित्थं पवत्तेह । पक्षे । सयल-लोअ-अन्तेआरि भयव हुदवह ॥ २६४ ॥
.. भवद्भगवतोः। ८ । ४ । २६५ । आमन्त्र्य इति निवृत्तम् । शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ किं एत्थभवं हिदएण चिन्तेदि। एदु भवं । समणे भगवं महावीरे। पज्जलिदो भयवंहुदासणो॥ कचिदन्यत्रापि । मघवं पागसासणे । संपाइअवं सीसो । कयवं । करेमि काहं च ॥ २६५ ।।
न वा यो य्यः । ८।४ । २६६ ।। - शौरसेन्यां यस्य स्थाने त्यो वा भवति ॥ अय्यउत्त पय्याकुलीकदम्हि । सुय्यो । पक्षे । अज्जो। पज्जाउलो। कज्ज-परवसो ॥ २६६ ॥ ..
थो धः । ८ । ४ । २६७ । . शौरसेन्यां थस्य धो वा भवति ॥ कधेदि कहेदि । णाधो णाहो । कधं कहं । राज-पधो राज-पहो ॥ अपदा. दावित्येव । थामं । थेओ ॥ २६७ ॥
__ इह-होर्हस्य । ८ । ४ । २६८ ।
इहशब्दसम्बन्धिनो 'मध्यमस्येत्था-हचौ' (८.३-१४३) इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति॥ इध । होध। परित्तायध ॥ पक्षे । इह । होह । परित्तायह ॥ २६८॥