SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ वर्ग-प्रथन ] (१०) [ निरयावलिका सूत्रम् . उत्थानिका-अब सूत्रकार फिर उक्त विषय में ही कहते हैं मल-जइ णं भन्ते ! समणेणं जाव संपत्तेणं उबंगाणं पंच वग्गा पण्णता तं जहा-निरयावलियाओ जाव वहिदसाओ, पढमस्स णं भंते ! वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव संपत्तेणं कई अज्झयणा पण्णत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्त निरयावलियाणं दस अज्झयणा पण्णता, तं जहा काले सकाले महाकाले कण्हे सुकण्हे । तहा महाकण्हे वीरकण्हे य बोद्धव्वे । रामकण्हे, तहेव य पिउसेणकण्हे नवमे। दसमं महासेणकण्हे उ ॥५॥ छाया-यदि णं भदन्त ! श्रमणेण यावत् सम्प्राप्तेन उपाङ्गानां पञ्चवर्गाः प्रज्ञप्ता: तद्यथा निरयावलिकाः यावत् वृहिदशा, प्रममस्य णं भदन्त ! वर्गस्य उपाङ्गानां निरयावलिकानां श्रमेण भगवता यावत् सम्प्राप्तेन कति अध्ययनानि प्रज्ञप्तानि । एवं खलुं जम्बू ! श्रमणेनं यावत् सम्प्राप्तेन उपाङ्गानां प्रथमस्य वर्गस्य निरयावलिकानां दश अध्ययनानि प्रज्ञप्तानि तद्यथा कालः मुकलः महाकालः कृष्णः सुकृष्णःस्तथा । महाकृष्णः वीरकृष्णश्च बोधब्या । रामकृष्णःस्तथैव च पितृ सेन कृष्णः नवमः । दशमः महासेन कृष्णस्तु ॥५॥ पदार्थान्वय:-णं-वाक्यालङ्कार अर्थ में है, भन्ते -हे भगवन्, जई -यदि, समणेणंश्रमण, भगवया-भगवान्, महावीरेणं-महावीर स्वामी ने, जाव-यावत्, संपत्तेणं-मोक्ष प्राप्त करने वाले, उवगाणं-उपाङ्गों के, पंचवर्गा-पांच वर्ग, पग्णता-प्रतिपादित किए हैं, तं जहा-जैसे कि, निरयावलियाओ-निरयावलिका, जाव-यावत्, वण्हिदसाओ-वृष्णिदशा, णं-वाक्यालङ्कार अर्थ में है, भन्ते-तो हे भदन्त, पढमस्स-प्रथम, वग्गस्स-वर्ग के, उबंगाणंउपांग, निरयावलियाणं-निरयावलिका सूत्र का, समणेणं-श्रमण, भगवया-भगवान, जावयावत्, संपत्तेणं-मोक्ष को प्राप्त हुए ने, कइ अज्झयणा-कितने अध्ययन, पण्णता-प्रतिपादित किए हैं। एवं खलु जंबू-इस प्रकार हे जम्बू ! निश्चय से, समणेणं-श्रमण, जाव.-यावत्
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy