SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ वर्ग-पंचम] (३६१) [निरयावलिका - मूल --तएणं अरहा अरिठ्ठनेमी अण्णया कयाइं वारवईओ नयरीओ जाव बहिया जणवयविहारं विहरइ । निसढे कुमारे समणोवासए जाए अभिगयजीवाजीवे जाव विहरइ। तएणं से निसढे कुमारे अण्णया कयाई जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता जाव दब्भसंथारोवगए विहर इ । तएणं निसढस्स कुमारस्स पवरत्तावरत्त० धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झिथिए० धन्ना ण ते गामागर जाव संनिवेसा जत्थणं अरहा अरिठ्ठनेमी विहरइ। धन्ना णं ते राईसर जाव सत्थवाहप्पभईओ जेणं अरिमि वंदंति नमसंति जाव पज्जुवासंति, जइ णं अरहा अरिट्ठनेमी पुवाणुपवि० नंदणवणे विह रेज्जा तएणं अहं अरहं अरिट्ठनेमि वंदिज्जा जाव पज्जुवासिज्जा। तएणं अरहा अरिट्ठनेमो निसढस्स कुमारस्स अयमेयारूवं अज्झत्थियं जाव वियाणित्ता अट्ठारसहि समणसहस्सेहिं जाव नंदणवणे उज्जाणे समोसढे । परिसा निग्गया। ... तएणं निसढे कुमारे इमोसे कहाए लद्धठे समाणे हट्ठ चाउग्घंटेणं आसरहेणं निग्गए, जहा जमाली, जाव अम्मापियरो आपुच्छित्ता पव्वइए, अणगारे जाए जाव० गुत्तबंभयारी । तएणं से निसढे अणगारे अरहतो अरिठ्ठनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमायाई एक्कारस अंगाई अहिज्जइ अहिज्जित्ता बहूइं चउत्थछट्ठ जाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहुपडिपुण्णाई नव वासाइं सामण्णपरियागं पाउणइ, बायालीसं भत्ताई अणसणाए छेदेइ, आलोइयपडिक्कंते सामाहिपत्ते अणुपुत्वीए कालगए ॥११॥ , छाया-तता खलु अर्हन् अरिष्टनेमिरन्यदा कदाचित् द्वारावत्यां नगर्या यावत् बहिर्जनपदविहारं विहरति । निषधः कुमारः श्रमणोपासको जातः, अभिगतजीवाजीवो यावद् विहरति । ततः
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy