SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ वर्ग-पंचम ) (३५३ ) [निरयावलिका रिद्धिस्थिमियसमिद्धे०, मेहवन्ने उज्जाणे मणिदत्तस्स जक्खस्स जक्खाययणे । तत्थ णं रोहीडए नयरे महब्बले नामं राया, पउमावई नामं देवी, अन्नया कयाई तंसि तारिसगंसि सयणिज्जसि सोहं समिणे, एवं जम्मणं भाणियव्वं, जहा महब्बलस्स, नवरं वीरंगओ नामं, बत्तीसओ दाओ, बत्तीसाए रायवरकन्नगाणं पाणि जाव उवगिज्जमाणे उवगिज्जमाणे पाउसवरिसारत्तसरयहेमंतवसन्तगिम्हपज्जंते छप्पि उऊ जहाविभवेणं भुंजमाणे भुंजमाणे कालं गालेमाणे इट्ठ सद्दे जाव विहरइ ॥८॥ ___ छाया-तस्मिन् काले तस्मिन् समयेऽर्हतोऽरिष्टनेमेरन्तेवासी वरदत्तो नाम अनगार: उदारो यावद् विहरति । ततः स वरदत्तोऽनगारो निषध कुमारं पश्यति, दृष्ट्वा जातबद्धो यावत् पर्युपासीन: एवमवादीत्-अहो ! खलु भदन्त ! निषधः कुमारः इष्टः इष्टरूपः, कान्तः कान्तरूपः, एवं प्रियो० मनोज्ञो० मनोऽमो मनोऽमरूप. सोमः. सोमरूपः प्रियदर्शनः सुरूपः । निषधेन भदन्त ! कुमारेण अयमेतद्रूपा मानुषऋद्धिः कथं लब्धा ? कथं प्राप्ता ? पृच्छा यथा सूर्याभस्य ।। ___ एवं खलु वरदत्त ! तस्मिन् काले तस्मिन् समये इहैव जम्बूद्वीपे द्वीपे भारते वर्षे रोहितकं नाम नगरमासीत्, ऋद्धस्तिमितसमद्धम्० मेघवर्णमुद्यान, मणिदत्तस्य यक्षस्य यक्षायतनम् । तत्र खलु रोहितके नगरे महाबलो नाम राजा, पद्मावती नाम देवी, अन्यदा कदाचिद् तस्मिन् तादृशे शयनीये सिंह स्वप्ने०, एवं जन्म भणितव्यं, यथा महाबलस्य, नवरं वीरंगतो नाम, द्वात्रिंशद् दायाः, द्वात्रिंशतो राजकन्यकानां पाणि यावद् उपगीयमानः उपगीयमानः प्रावृड्वर्षा रात्रशरद्धेमन्तग्रोहमवसन्तान् षडपि ऋतन् यथाविभवेन भुञ्जानः इष्टान् शब्दान् यावद् विरहति ।।८।। पदार्थान्वयः-तेणं कालेणं तेणं समएणं- उस काल और उस समय में, अरहओ अरिटुनेमिस्स अंतेवासी वरदत्ते नाम अनगारे-अरिहन्त भगवान श्री अरिष्टनेमीजी के प्रधान शिष्य वरदत्त नामक मुनीश्वर, उराले जाव विहरइ-जो अत्यन्त उदार प्रकृति के थे वे विचरण कर रहे थे, तएणं से वरदत्ते नामं अणगारे निसढं कुमारं पास इ-उस वरदत्त नामक मुनीश्वर ने निषध कुमार को देखा, पासित्ता जायसव जाव पज्जवासमाणे-और उन्हें देख कर उनके हृदय में श्रद्धा जागृत हुई, यावत् उन्होंने भगवान् की पर्युपासना करते हुए, एवं वयासी-इस प्रकार निवेदन किया, अहो गं भन्ते!-हे भगवन् !, निसढे कुमारे इठे इट्ठरूवे-यह निषध कुमार इष्ट है (इसे सभी चाहते हैं। क्योंकि इसे मनचाहा रूप प्राप्त हुआ है, कन्ते कन्तरूवे - सुन्दर है और इसे सुन्दर रूप प्राप्त हुआ है, एवं पिये पियस्वे-यह सबको प्रिय है, क्योंकि इसे सर्वजन प्रिय रूप प्राप्त
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy