SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ वर्ग-चतुर्थ] ( ३३१ ) [ निरयावलिका 1 पाणणं अब्भुक्खेइ । तओ पच्छा ठाणं वा सिज्जं वा निसोहियं वा चेएइ । तएणं ताओ पुप्फचूलाओ अज्जाओ भूयं अज्जं एवं वयासी अम्हे णं देवाप्पिए ! समणीओ निग्गंथोओ इरियासमियाओ जाव तारिणीओ, नो खलु कप्पइ अम्हं शरीरबाओसियाणं होत्तए, तमं च णं देवाणुप्पिए ! सरीरबाओसिया अभिक्खणं अभिक्खणं हत्थे धोवसि जाव निसोहियं चेएसि, गं तुमं देवाणुप्पिए ! एयरस ठाणस्स आलोएहि त्ति, सेसं जहा सुभद्दाए जाव पाडियक्कं उवस्सयं उवसंपज्जित्ता णं विहरइ । तरणं सा भूया अज्जा अणोहट्टिया अणिवारिया सच्छंदमई अभिक्खणं - अभिक्खणं हत्थे धोवइ जाव चेएइ ॥ ६ ॥ छाया - ततः खलु सा भूता आर्या अन्यदा कदाचित् शरीरवाकुशिका जाता चापि अभवत् । अभीक्ष्णभक्ष्णं हस्तौ धोवति, पादौ धोवति, एवं शीषं धोवति, मृखं धोवति स्तनान्तराणि कक्षान्तराणि गुह्यान्तराणि धोवति, यत्र यत्रापि च खल स्थानं वा शय्यां वा नैषेधिकों (स्वाध्यायभम) चेतयते (करोति) तत्र तत्रापि च खलु पूर्वमेव पानीयेन अभ्य्क्षति । ततः पश्चात् स्थानं वा शय्यां वा नषेधि कों वा चेतयते । ततः खलु ता पुष्पचूला आर्या भूतामार्या- मेवमवादिषुः - वयं खलु देवानुप्रिये ! श्रमण्यो निर्ग्रन्थ्य:, ईर्यासमिता यावद् गप्तब्रह्मचारिण्यः, नो खलु seed अमाकं शरीराकुशिका खलु भवितुम् त्वं च खलु देवानुप्रिये ! शरीरवाकुशिका अभीक्ष्णमभीक्ष्णं हस्तौ धोवसि यावद् नैषेषिक्कों चेतयसि, तत् खलु त्वं देवानुप्रिये ! एतस्य स्थानस्य आलोचयेति शेषं यथा सुभद्रायाः यावत् प्रत्येकमुपाश्रयमुपसंपद्य खलु विहरति । ततः खलु सा भूता आर्या अनपधट्टका अनिवारिता स्वच्छन्दमतिः अभीक्ष्णमभीक्ष्णं हस्तौ धोवति यावत् चेतयते । ततः खलु सा भूता आर्या बहूभि: चतुर्थ - षष्ठाष्टम० बहूनि वर्षाणि श्रामण्यपर्यायं पालयित्वा तस्य स्थानस्य अनालोचितप्रतिक्रान्ता कालमासे कालं कृत्वा सौधर्मे कल्पे श्री- अवतंसके विमाने उपपातसभायाँ देवशयनीये यावत् तदवगाहनया श्रीदेवी तत्रोपपन्ना पञ्चविधया पर्याप्तत्या भाषामनः पर्याप्त्या पर्याप्ता । ।। ६ ।। पदार्थान्वयः - तणं सा भूया अज्जा - तदनन्तर वह आर्या भूता, अण्णया कयाई - कुछ वर्षों के अनन्तर सरीरवाओसिया जाया - शरीर बकुशा - शारीरिक साज-सज्जा की प्रवृत्ति वाली, यावि होत्था - हो गई, हत्थे धोबइ-वह बार-बार हाथ धोने लगी, पाए धोवइ-पैर धोने ·
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy