SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ निरयावलिका] (३२८) [ वर्ग-चतुर्थ दारियं सीयाओ पच्चोरुहेइ । तएणं तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणोए तेणेव उववाया, तिखुत्तो वदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासो-एवं खलु देवागप्पिया। भूया दारिया अम्हं एगा ध्या इट्ठा०, एस णं देवाणुप्पिया ! संसारभउन्विग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयइ । तं एयं णं देवाणुप्पिया ! सिस्सणिभिक्खं दलयामो, पडिच्छंतु णं देवाणुप्पिया ! सिस्सिणीभिक्खं । अहासहं देवाणुप्पिए । तएणं सा भूया दारिया पासेणं अरहया० एवं वुत्ता समाणी हट्ठतुट्ठा० उत्तरपुरस्थिमं सयमेव आभरणमल्लालंकारं ओम यइ, जहा देवाणंदा पुप्फचूलाणं अंतिए जाव गुत्तबं भयारिणी। छाया-ततः खलु सः सुदर्शनो गाथापतिः भतां दारिकां स्नातां यावद् विभूषितशरीरां पुरुषसहस्रवाहिनीं शिविकां दूरोहयति, दूरोह्य मित्रज्ञाति० यावद् रवेण राजगृहनगरं मध्यंमध्येन तत्रैव गुणशिलं चैत्यं तत्रैवोपागतः, छत्रादीन् तीर्थ करातिशयान् पश्यति, दृष्ट्वा शिविकां स्थापयित्वा भूतां दारिकां शिविकातः प्रत्यवरोहयति । ततः खलु तां भूतां दारिकामम्बापितरौ पुरतः कृत्वा यत्रैव पावो हन् पुरुषादानीयस्तत्रैवोपागतो, त्रि कृत्वो वन्देते नमस्यतः वन्दि वा नमस्यित्वा एवमवादिष्टाम् -एवं खलु देवानुप्रियाः | भूता दारिका अस्माकमेका दुहिता इष्टा० एषा खल देवानप्रिय संसारभयोद्विग्ना भीता यावद् देवानुप्रियाणामन्तिके मुण्डा यावत् प्रव्रजति, तद् एतां खल देवानुप्रियाः ! शिष्याभिक्षा दद्मः, प्रतिच्छन्तु खल देवानुप्रियाः ! शिष्याभिक्षाम् । यथासुखं देवानुप्रियाः! तत खलु सा भूता दारिका पानाहता० एवमुक्ता सती हृष्टा उत्तरपौरस्त्यां स्वयमेव आभरणमाल्यालङ्कारमवमञ्चति, यथा देवानन्दा पुष्पचलानामन्तिके यावद् गुप्तब्रह्मचारिणी ।।५।। पदार्थान्वयः-तएणं से सुबसणो गाहावई–तदनन्तर सुदर्शन गाथापति ने, भयां दारियं ण्यायं-स्नान करके आई हुई, जाव विभूसिया सरीरं-और वस्त्रालंकारों से विभूषित अपनी पुत्री भूता को, पुरिस-सहस्स-वाहिणि सीयं दुरूहइ-हजार पुरुषों द्वारा उठाई जानेवाली शिविका पर बिठलाया, दुरूहित्ता-और बिठला कर, मित्तनाइ० जाव रवेणं-तदतन्तर वह अपने मित्रों एवं जाति-बन्धुओं के साथ विविध वाद्ययन्त्रों की ध्वनियों से वातावरण को गुंजायमान करता हुआ, रायगिहं त्रयरं मझ मज्झेण-राजगृह नगर के बीचों-बीच से निकलते हुए राज-मार्ग से, जेणेव गुणसिलए चेइए-जहां पर गुणशील नामक उद्यान था, लेणेव उवागए-वहीं पर आ
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy