SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ वर्ग - चतुर्थ ] (३२३) [निरयावलिका +++++++ ++ + . पूल --तए णं सा भूया दारिया ण्हाया० जाव सरीरा चेडीचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणे व बाहिरिया उबट्ठाणसाला तेणे । उवागच्छइ, उवागच्छित्ता धम्मियं जाणप्पवरं दुरूहा । तएणं सा भूया दारिया नियपरिवार परिवुडा रायगिह नयरं मझंमज्झेण निग्गच्छइ निग्गच्छित्ता जेणेव गणसिलए चेइए तेणेव उवागच्छइ, उवागच्छित्ता छत्तावीए तित्थकरातिसए. पासइ, र्धा मयाओ जाणप्पवराओ पच्चोरुहइ, पच्चोरुहित्ता चेडीचक्कवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ, उवागच्छित्ता तिक्खुत्तो जाव पज्जुवासइ । तएणं पासे अरहा पुरिसादाणीए भूयाए दारियाए तोसे महइ० धम्मकहा, धम्म सोच्चा णिसम्म हट्ठ० वंदइ, वंदित्ता एवं वयासी सद्दहामि णं भंते ! निग्गंथं पावयणं से जहे तं तुब्भे वदेह, जं. नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि, तएणं अहं जाव पव्वइत्तए । अहासुहं देवाणुप्पिया ॥३॥ - छाया-ततः खलु सा भूता दारिका स्नाता यावत् सर्वालङ्कार-विभूषितशरीरा चेटीचक्रलपरिकीर्णा स्वस्माद गहात प्रतिनिष्कामति, प्रतिनिष्क्रम्य यौव बायोपस्थानशाला तत्रवोगगच्छति उपागत्य धामिकं यानप्रवरं दूरुढा । ततः खलु सा भूता दारिका निजपरिवार पन्विता राजगहं नगरं मध्यंमध्येन निर्गच्छति, निर्गत्य यत्रैव गुणशिल चैत्यं तत्रैवोपागच्छति, उपागाय छत्रादीन तीर्थङ्करातिशयान् पश्यति । धार्मिकात् यानप्रवरात् प्रत्यवरुह्य चेटीचक्रवालपरिकीर्णा यत्रव पा वोऽहन् पुरुषादानीयस्तत्रैवोपागच्छति, उपागत्य त्रिकृत्वो यावत् पयुपासते । तत: खल पावोऽर्हन् पुरुषादानीयो भूताय दारिकार्य तस्यै महातिमहत्यां० धर्मकथां । धर्म श्रुत्वा निशम्य हृष्ट तुष्टा० वन्दते, वन्दित्वा एयमवादीत-श्रद्दधामि खल भदन्त ! निर्ग्रन्थं प्रवचनं याबद अभ्यत्तिष्ठामि खल भदन्त! निर्ग्रन्थ प्रवचनम्, तद् यथैतद् यूयं वदथ यद् नवरं देवानुप्रिय! अम्बापितरौ आपृच्छामि । ततः खलु अहम् यावत् प्रवजितम् । यथासुखं देवानप्रिये ॥३॥ पदार्थान्बयः-तएणं सा भूया दारिया-तदनन्तर उस भूता नाम की कन्या ने, व्हायास्नान किया, जाव सरीरा-उसने अपने शरीर पर अच्छे वस्त्र एवं अलंकार धारण किए, वेडो चक्कवाल-परिकिण्णा-अपनी दासियों के समूह से घिरी हुई, साओ गिहाओ पडिनिक्खमई--
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy