SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ निरयावलिका । ३२०) विग-चतुर्थ मूल--पुव्व भवपुच्छा । एवं खल गोयमा ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए चेइए, जियसत्तू राया। तत्थं गं रायगिहे नयरे सुदंसणे नाम गाहावइ परिवसइ, अड्ढे । तस्स णं सुदंसणस्स गाहावइस्स धूया पियाए गाहावइणोए अत्तया भूया नामं दारिया होत्था, वुड्ढा वुड्ढकुमारी जुण्णां जुण्णकुमारी पडियपूयत्थणी वरगपरिवज्जिया यावि होत्था। तेणं कालेणं तेणं समएणं पासे अरहा परिसादाणीए जाव नवरयणिए, वण्णओ सो चेव, समोसरणं, परिसा निग्गया।.. तएणं सा भूया दारिया इमोसे कहाए लद्धा समाणी हट्ठतुट्ठा जेणेव अम्मापियरो तेणेव उवागच्छइ, उवागच्छित्ता एवं वयासी-एवं खलु अम्मताओ ! पासे अरहा परिसादाणीए पुन्वाणपव्वि चरमाणे जाव देवगणपरिवुडे विहर इ, तं इज्छामि णं अम्मयाओ ! तुहिं अब्भण ण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदिया गमित्तए । अहासहं देवाणु प्पिया ! मा पडिबंधं ॥२॥ छाया-पूर्वभवपुच्छा। एवं खलु गौतम ! तस्मिन् काले तस्मिम् समये राजगृहं नगरं, गुणशिलं चैत्यं, जितशत्रू राजा । तत्र खलु राजगृहे नगरे सुदर्शनो नाम गाथापतिः परिवसति, आत्यः । तस्य खलु सुदर्शनस्य गाथापतेः प्रियाया गाथापतिकाया आत्मजा भूता नाम्नी दारिका-अभवत् बद्धा बृद्धकुमारी जीर्णा जीर्णकुमारी पतितपतस्तनी वरपरिवजिता चापि अभवत् । तस्मिन् काले तस्मिन् समये पावोऽर्हन् पुरुषादानीयो यावद् नवरत्निको वर्णकः स एव, समवसरणं, परिषद् निर्गता। ततः खलु सा भूता दारिका अस्याः कथाया लब्धार्था सती दृष्टतुष्टा० यत्रैव अम्बापितरौ तत्रैव उपागच्छति, उपागन्य एवमवादीत्-एवं खलु अम्बतातौ ! पार्योऽर्हन् पुरुषादानीयः पूर्वानुपुर्वी चरन् देवगणपरिवृतो विहरति, तद् इच्छामि खलु अम्बातातौ ! युवाभ्यामभ्यनुज्ञाता सती पार्श्वस्यार्हतः पुरुषादानीयस्य पादवन्दनाय गन्तुम्, यथासुखं देवानुप्रिये ! मा प्रतिबन्धम् ।।२।। ___ पदार्थान्वयः-एवं खल गोयमा!-(गौतम ने पुनः पूछा-भगवन् ! यह श्री देवी पूर्व जन्म' में कौन थी? तो गौतम स्वामी के प्रश्न का समाधान करते हुए भगवान् महावीर ने कहा-) हे गौतम ! तेणं कालेणं तेणं समएणं-उस काल एवं उस समय में, रायगिहे नयरे-राजगृह नामक
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy