SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ निरयावलिका । QUEENICARLAR, KRUNN (३०४ ) [ वग - तृतीय पञ्चम अध्ययन मूल – जइणं भंते ! समणेण भगवया उवखेवओ० । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे गुणसिलए चेइए, सेणियराया, सामी समोसरिए, परिसा निग्गया तेणं कालेणं तेणं समएणं पुण्णभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे समाए सुहम्माए पुण्णभद्दंसि सोहासणंसि चउहिं सामाणियसाहस्सीहि जहा सूरियामो जावं बत्तीसविहं नट्टविहिं उवदंसित्ता जामेव दिसि पाउन्भूए तामेव दिसि पडिगए। कूडागारसाला ० पुव्वभवपुच्छा । एवं गोयमा ! तेणं काणं तेणं समएणं इहेव जम्बूदीवे दीवे भारहे वासे मणिवइया नामं नयरी होत्या रिद्ध०, चंदो 'राया ताराइण्णे चेइए । तत्थणं मणिवइयाए नयरीए पुण्णमद्दे नाम गाहावंई परिवसइ अड्ढे० । तेणं कालेणं तेणं समएणं थेरा भगवंतो जातिसंपण्णा जाव जीवियासमरणमय विप्यमुक्का बहुपरिवारा पुन्वाणुपुवि जाव समोसढा, परिसा निग्गया ॥ १॥ छाया - यदि खलु भवन्त ! श्रमणेन भगवता उत्क्षेपकः । एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये राजगृहं नगरं गुणशिलं चैत्यम्, श्र ेणिको राजा, स्वामी समवसृतः परिषद् निर्गता । तस्मिन् काले तस्मिन् समये पूर्णभद्रो देवः सौधर्मे कल्पे पूर्णभद्र विमाने सभायां सुधर्मायां पूर्णभद्रे सिंहासने चतुभिः सामानिकसहस्रैः यथा सूर्याभो यावद् द्वात्रिंशविधं नाट्य विधिमुपवयं दिशः प्रादुर्भूतस्तामेव दिशं प्रतिगतः, कूटागारशाला, पूर्व भवपूच्छा । एवं गौतम ! तस्मिन् काले तस्मिन् समये अत्रैव जम्बूद्वीपे द्वीपे भारते वर्षे मणिपादिका नाम नगरी अभवत् ऋद्धस्तिमित समुद्वा०, चन्द्रो राजा, ताराकीर्ण चैत्यम् । तत्र खलु मणिपदिकायां नगर्यां पूर्णभद्रो नाम गाथापतिः परिवसति, आढ्यः । तस्मिन् काले तस्मिन् समये स्थविरा भगवन्तो जातिसम्पन्नाः यावत् जीविताशामरणभयविप्रमुक्ता बहुश्रुता बहुपरिवारा पूर्वानुपूर्वी यावत् समवसृताः । परिषद् निर्गता ॥ १ ॥
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy