SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ वर्ग-चतुर्थ ] (२९५) [निरयावलिशा वालपरिकिण्णा साओ गिहाओ पडिनिक्खमइ, पडि निक्खमित्ता विभेलं संनिवेसं मझमज्झेणं जेणेव सुव्वयाणं अज्जाणं उवस्सए तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ अज्जाओ वंदइ नमसइ, पज्जुवासइ । तएणं ताओ सम्वयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपण्णत्तं धम्म करिकहेइ, जहा जीवा वझंति । तएणं सा सोमा माहणी सुव्वयाणं अज्जाणं अंतिए जाव दुवालसविहं सावगधम्म पडिवज्जइ, पडिवज्जिता सव्वयाओ अज्जाओ वंदइ नमसइ, वंदित्ता नमंसित्ता जामेव दिसि पाउन्भया तामेव दिसं पडिगया। तएणं सा सोमा माहणी समणोवासिया जाया अभिगत० जाव अप्पाणं भावेमाणी विहरइ ॥२२॥ छाया-ततः खलु सा.सोमा ब्राह्मणी राष्ट्रकूटस्य एनमर्थ प्रतिशृणोति । ततः खलु सा सोमा ब्राह्मणी स्नाता यावत् सर्वालङ्कारभूषितशरीरा चेटिकाचक्रवालपरिकोर्णा स्वस्माद् गृहात् प्रतिनिष्कामति, प्रतिनिष्क्रम्य विभेलं सन्निवेश मध्यंमध्येनन् यत्रैव सुव्रतानामार्याणामुपाश्रयस्तत्रैव उपागच्छति उपागत्य सुव्रतां आर्या वन्दते नमस्यति पर्युपासते । तता: खलु साः सुव्रताः आर्या. सोमाय ब्राह्मण्ये विचित्रं केवलिप्रज्ञप्तं धर्म परिकथयन्ति, यथा जीवा बध्यन्ते । ततः खलु सा सोमा ब्राह्मणी सवतामामार्याणामन्तिके यावद् द्वादविधं श्रावकधर्म प्रतिपद्यते, प्रतिपद्य सुव्रतां आर्या वन्दते नमस्यति, वन्दित्वा नमस्यिन्वा यस्या एव दिशः प्रादुर्भूता तामेवदिशं प्रतिगता। ततः खलु सा सोमा ब्राह्मणी श्रमणोपासिका जाता अभिगत० यावत् आत्मानं भावयन्ती विहरति ॥२२॥ पदार्थान्वयः-तएणं सा सोमा माहणी-तत्पश्चात् (पति का परामर्श सुनने के अनन्तर) वह सोमा ब्राह्मणी, पहाया-स्नान करेगी और, जाव सरीरा-वस्त्राभूषणों से सुसज्जित होकर, चेडिया-चक्कवाल-परिकिण्णा-अपनी दासियों के समूह से घिरी हुई, साओ गिहाओ-अपने घर से, पडिनिक्खमइ–बाहर आयेगी, (और), पडिनिक्खमित्ता-बाहर आते ही, विभेलं संनिवेसं मझमज्झेणं-विभेल ग्राम के मध्य भाग से निकलती हुई, जेणेव सुब्धयाणं अज्जाणं उवस्सए-जहां पर सुव्रता आर्याओं का उपाश्रय होगा, तेणेव उवागच्छइ-वहीं पर पहुंचेगी और, उवागच्छित्तावहीं पहुंचकर, सुव्वयाओ अज्जाओ-सुव्रता साध्वियों को, वंदइ नमसइ-वन्दना नमस्कार करेगी, पज्जुवासइ-उनकी पर्युपासना (सेवा-भक्ति) करेगी, तएणं तओ सुन्वयाओ अज्जाओ-तदनन्तर वे सुव्रता आर्यायें, सोमाए माहणीए-सोमा ब्राह्मणी को, विचितं-विचित्र अर्थात् अश्रुत-पूर्व
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy