SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ निरयावलिका ] [ वर्ग - चतुर्थ ताओ देवलगाओ आउक्खएणं ठिइक्खएणं भवक्खएणं अनंतरं चयं चइत्ता कहिं गच्छ ? कहि उववज्जिहिइ ? गोयमा ! इहेव जंबूदीवे दीवे भारहे वासे विज्झगिरिपायमूले विभेलसंनिवेसे माहण कलंसि वारियताए पच्चायाहि । तएणं तोसे दारियाए अम्मापियरो एक्कारसमे दिवसे वितिक्कते जाव बारसेहिं दिवसेहिं वितिक्कंतेहिं अयमेयारूवं नामधिज्जं करेंति, होउ णं अम्हं इमोसे दारियाए नामधिज्जं सोमा । तएणं सोमा उम्मुक्कबालभवा विणयपरिणयमेत्ता जोव्वणगमनुत्पत्ता रूवेण य जोव्व exces ( २८० ) णय लावण्णेण य उक्किट्ठा उक्किट्ठसरीरा जाव भविस्सइ । तएणं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विणयपरिणयमित्तं जोव्वणगमणुप्पत्तं पडिकूविएणं सुक्कणं पडिरूवएणं नियगस्स भायणिज्जस्स रट्ठकूडयस्स भारियत्ताए दलइस्सइ । सा णं तस्स भारिया भविस्सइ इट्ठा कंता जाव भंडकरंडगसमाणा तेल्लकेला इव सुसंगोविआ चेलपेला. (डा) इव सुपरिग्गहिया रणकरंडगओ विवसुसार विखया सुसंगोविया माणं सीयं जाव माणं विविहा रोगातंका फुसंतु ॥ १७॥ छाया - बहुपुत्रिकाया भदन्त ! देव्याः कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम ! चतुः पल्योपमा स्थितिः प्रज्ञता । बहुपुत्रिका खलु भदन्त ! देवी तस्माद्देवलोकादायु क्षयेण स्थितिक्षयेण भवक्षयेण अनन्तरं चयं च्युत्वा क्व गविष्यति क्व उत्पत्स्यते ? गौतम ! अस्मिन्नेव जम्बूद्वीपे द्वीपे भारते वर्षे विन्ध्यगिरिपादमूले विभेलसन्निवेशे ब्राह्मणकुले दारिकातया प्रत्यायास्यति । ततः खलु तस्या दारिकाया अम्बापितरौ एकादशे दिवसे व्यतिक्रान्ते यावद् द्वादशभिदिवसैर्व्यतिक्रान्तं रिदमेतद्रूपं नामधेयं कुरुतः, भवतु अस्माकमस्या दारिकाया नामधेयं सोमा । ततः खलु सोमा उन्मुक्तबालभावा विज्ञकपरिणतमानमनुप्राप्ता रूपेण च यौवनेन च लावण्येन च उत्कृष्टा उत्कृष्टशरीरा यावत् भविष्यति । तसः खलु तां सोमां दारिकाम् अम्बापितरो उन्मुक्तबालभावां विज्ञकपरिणतमात्रां यौवनमनुप्राप्तां प्रतिकूजितेन शुल्केन प्रतिरूपेण निजकाय भागिनेयाय राष्ट्रकूटकाय भार्यातया दास्यति । सा खलु तस्य भार्या भविष्यति इष्टा कान्ता यावत् भाण्डकरण्डकसमाना तंलकेला इव सुसंगोपिता चेलपेटा इव सुपरिगृहीता रत्नकरण्डक इव सुसंरक्षिता सुसंगोपिता मा खलु शीतं यावत् मा विविधाः रोगात काः स्पृशन्तु ।।१७।।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy