SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ निरयावलिका ] [ वर्ग - चतुर्थ " खज्जललगाणि य खीरं च पुष्पाणि य गवेसइ, बहुजणस्स दारए वा दारियाए वा कुमारेय कुमारियाए य डिंभए य डिभियाओ य अप्पेगइयाओ अब्भंगेइ, अप्पेगइयाओ उब्वट्टेइ, एवं अप्पेगइयाओ फासुयपाणएवं व्हावे, अपेगइयाणं पाए रयइ, अप्पेगइयाणं उट्ठे रयइ, अप्पेगइयाणं अच्छीणि अंजेइ, अध्येगइयाणं उसुए करेइ, अप्पेगइयाणं तिलए करे, अपेगइयाओ दिगिंदलए करेइ अप्पेगइयाणं पंतियाओ करेइ, अगइयाइं छिज्जाइ करेइ अप्पेगइया वन्नएणं समालभइ, अप्पेगइया चुन्नएणं समालभइ अप्पेगइयाणं खेल्लणगाई दलयइ अप्पेगइयाणं खज्जुल्लगार्इं दलयइ, अपेगइयाओ खीरभोयणं भुंजावेइ, अगइया पुप्फाई ओमुयइ, अप्पेगइयाओ पाएसु ठवेइ, अप्पेगइयाओ जंघासु करेइ, एवं ऊरुस, उच्छंगे, कढीए, पिट्ठे, उरसि, खधे, सीसे य करतलपडे गहाय हलउलेमाणी- हलउलेमाणी आगायमाणी - आगायमाणी परिगायपरिगाय पुत्तविवासं च धूयपिवासं च नत्तुयपिवासं च नत्तिपिवासं च पच्चणुब्भवमाणी विहरइ ॥ १२ ॥ (२६८ ) छाया - ततः खलु सा सुभद्रा आर्या अन्यदा कदाचित् बहुजनस्य चेटरूपे संमूच्छिता याबद् अध्युपपन्ना अभ्यञ्जनं च उद्वर्त्तनं च प्रासुकपानं च अलक्तकं च कङ्कणानि च अञ्जनं च वर्णकं च चर्णकं खेलकानि च खज्जलकानि च क्षीरं च पुष्पाणि च गवेषयति, गवेषयित्वा बहुजनस्य दारकान् दारिकाः व कुमारांश्च कुमारिकाश्च डिम्भांश्च डिम्भिकांश्च अप्येककान् अभ्यङ्गयति अप्येककान् उद्वर्त्तयति, एवम् अप्येककान् प्रासुकपानकेन स्नपयति, अप्येककानां पादौ रञ्जयति, अध्येककानाम् ओष्ठौ रञ्जयति, अप्येककानाम् अक्षिणी अञ्जयति अप्येककानाम् इषुकान् करोति, अध्येककानां तिलकान् करोति, अप्येककान् दिलिन्दलके करोति, अप्येककानां पङ्क्तीः करोति, अप्येककान् छेद्यान् (छिन्नान् ) करोति, अप्येककान् वर्णकेन समालभते, अप्येककान् चूर्णकेन समालभते, अप्येककेभ्यः खेलकानि ददाति, अप्येककेभ्यः खज्जुलकानि ददाति, अध्येककान् क्षीरभोजनं भोजयति, अप्येककानां पुष्पाणि अवमुञ्चति, अप्येककान् पादयोः स्थापयति, अप्येककान् जङ्घयोः करोति, एवं ऊर्वोः, उत्सङ्ग, कयां पृष्ठे, उरसि, स्कन्धे, शीर्षे च करतलपुटेन गृहीत्वा हलउल्लयन्ती २ आगायन्ती २ परिगा. यन्ती २ पुत्र पिपासां च दुहितृपिपासां च नप्तृकपिपासां च नप्त्रीपिपासां च प्रत्यनुभवन्ती विहरति । १२ ।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy