SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ निरयावलिका (२५८) . वर्ग- चतुर्थ वन्दना नमस्कार करके लौट जाती है । (तब से वह) श्रमणोपासिका का जीवन व्यतीत करने लगती है ॥७॥ मूल--तएणं सभद्दा सत्थवाही समणोवासिया .या जाव विहरइ। तएणं तोसे सुभद्दाए समणोवासियाए अण्णया कयाइ पुव्वरत्तावरत्तकालसमए कड़बजागरियं जागरमाणीए समाणोए अयमेयारूवे अज्झथिए जाव संकप्पे समुपज्जित्था एवं खलु अहं भद्देणं सत्थवाहेण सद्धि विउलाई भोगभोगाइं भुञ्जमाणी जाव विहरामि, नो चेव अहं दारगं वा दारियं वा पयामि, तं सेयं खलु ममं कल्ल पाउप्पभायाए जाव जलते भदस्स आपुच्छित्ता सुव्वयाणं अज्जाणं अंतिए अज्जा भवित्ता अगाराओ जाव पन्वइत्तए, एवं संपेहेइ, संपेहित्ता, कल्लं जेणेव भद्दे सत्यवाह तेणेव उवागया, करतल०-जाव एवं वयासी-एवं खलु अहं देवाणुप्पिया ! तुहिं सद्धि बहूइं वासाइं विउलाई भोगभोगाइं भुंजमाणी जाव विह रामि, नो चेव णं दारगं वा दारियं वा पयामि ! तं इच्छामि गं देवाणुपिया ! तुमहिं अब्भणण्णाया समाणी सुव्वयाणं जाव अज्जाणं पव्वइत्तए॥७॥ छाया-ततः खलु सभद्रा सार्थवाही श्रमणोपासिका जाता यावद् विहरति । ततः खलु तस्याः सुभद्रायाः श्रमणोपासिकाया अन्यदा कदाचित् पूर्वरावापर-रात्रकाले कुटुम्बजागरिकां जाग्रत्या सत्याः अयमेतद् पो-आध्यात्मिकः यावत् संकल्पः समुत्पद्यत-एवं खलु अहं भद्रेण साथवाहेन सार्द्ध विपृलान् भोगभोगान् भञ्जमाना यावद् विहरामि, नोचैव खलु अहं दारकं वा दारिकां वा प्रजनयामि, तत् श्रेयः खलु मम कल्ये प्रादुर्यावत् ज्वलति भद्दमापृच्छ्य सुवतानामार्याणामन्तिके आर्या भूत्वा अगाराव यावत प्रवजितम । एवं संप्रेक्षते संप्रेक्ष्य कल्ये यत्रव भद्रः सार्थवाहस्तवोपागता.करतलयावत् एवमवादीत्-एवं खलु अहं देवानुप्रियाः ! युष्माभिः सार्द्ध बहूनि वर्षाणि विपुलान् भोगभोगान् भुजाना यावद् विहरामि, नो चैव खलु दारकावा वारिका वा प्रजनयामि, तत् इच्छामि खलु देवानुप्रियाः! युष्माभिरभ्यनुज्ञाता सती सुव्रतानामार्याणामम्तिके यवत् प्र जितुम् ॥७॥ पदार्थान्वयः-तएणं-तत्पश्चात्, सुभद्दा सस्थवाही समणोवासिया जाया-सुभद्रा सार्थवाही
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy