SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ वर्ग-चतुर्थ ] (२५२) | निरयावलिका समिताः, मनोगुप्तिकाः, वचोगुप्तिकाः, कायगुप्तिकाः, गुप्तेन्द्रियाः, गुप्तब्रह्मचारिण्यः, बहुश्रुताः, बहुपरिवारा: पूर्वानपूर्व चरन्त्यः ग्रामान ग्राम द्रवन्त्यः यत्रैब वाराणसी नगरी तत्रैवोपागसाः, उपागत्य यथाप्रतिरूपम् अवग्रहं अवगृह्य संयमेन तपसा आत्मानं भावयन्त्यो विहरन्ति । ततः खलु तासां सब पानामार्याणाम् एकः सङ्गाटको वाराणसीनगर्या उच्चनीचमध्यमानि कुलानि गृहरमदानस्य भिक्षाचर्याय अटन् भद्रस्य सार्थवाहस्य गृहमनुप्रविष्टाः । ततः खलु सुभद्रा सार्थवाही ता आर्याः एज्मानाः पश्यति, दृष्ट्वा हृष्टा यावत् शिप्रमेव आसनात् अभ्यत्तिष्ठति, अभ्युत्थाय सप्ताष्टपदानि अनुगच्छति, अनुगत्य वन्दते नमति, वन्दि वा विपुलेन अशनपानखाद्यस्वाद्येन प्रतिलभ्य एवमवादीत्-एवं खल अहम् आर्या. ! भद्रेण सार्थवाहेन सार्द्ध विपुलान् भोगभोगान् भजाना विहरामि, नो चेव रूल अहं दारकं दारिकां व प्रजनयामि, तद् धन्याः खलु ताः अम्बिकाः (मातरः) यावत्-एतत: (अहं) एकमपि न प्राप्ता, तद् यूयम् भार्या ! बहुजात्य: बहुपठिताः बहून ग्रामऽऽकरनगर० यावत् सन्निवेशान् अहिण्डध्वे बहूनां राजेश्वरतलवर० यावत् सार्थवाहप्रभृतीनां गृहान् अनप्रविशथ, अस्ति स कश्चित् क्वचित् विद्याप्रयोगो वा मन्त्रप्रयोगो वा वरन वा विरेचनं वा औषध व भैषज्यं वा उपलब्धं येनाहं दारकं वा दारिका वा प्रजनयामि ।।४।। पदार्थान्वयः-तेणं कालेणं, तेणं समएणं-उस काल, उस समय में, अज्जाओ सूचयाओ णं : सव्रता नामक आर्या अर्थात साध्वी, इरियासमियाओ-ईर्या समिति- भासासमियाओ-भाषा समिति, एपणासमियाओ-एषणा समिति, आयाणभंडमत्तनिक्खेवणास मियाओ-आदान-भण्डामत्रनिक्षे रण नामक समिति, उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणसमियाओ-उच्चार प्रस्रवण श्लेष्मसिंघाण परिष्ठापनासमिति, मणगुत्तीओ-मन-गुप्ति, वयगुत्तीओ-वचन गुप्ति, कायगुत्तोमो-काया गुप्ति, गतिदियाओ-प्रत्येक इन्द्रिय पर नियन्त्रण रखनेवाली, गत्तवंभयारिणीओगुप्त ब्रह्मचारी, अर्थात् इन्द्रियों को गुप्त रखने वाली, जिससे ब्रह्मचर्य का ठीक ढंग से पालन हो सके; वहुस्सुयाओ-बहुश्रुता, बहुपरिवाराओ-बहुत शिष्य परिवार वाली, पुव्वाणुपुब्धि-क्रम पूर्वक, चरमाणीओ-विचरती हुई, गामाणुगाम-ग्रामानुग्राम, दूइज्जमाणोओ-भ्रमण करती हुई, जेणेवजहां, वाणारसी-वाराणसी, नयरो-नगरी थी. तेणेव उवागया-वहाँ आई, उवागच्छित्ताआकर, अहापडिरूवं-विधि-पूर्वक, ओग्गहं ओगिव्हित्ताणं-शैय्या आदि उपकरण ग्रहण करने की आज्ञा लेकर, संजमेणं तवसा-संमम और तप से अपनी आत्मा को पवित्र करती हुई, विहरंतिविचरती थी। तएण-तत्पश्चात्, तासि सुव्वयाणं अज्जाणं-उस सुभद्रा आर्या का, एगे संघाडएएक सिंघाड़ा अर्थात् दो साध्वियों का समूह, वाणारसी नयरोए-वाराणसी नगरी के, चमोय. मज्झिमाइं कुलाइं-उच्च, नीच, मध्यम कुलों के, घरसमुदाणस्स-घरों के समूह में, भिक्खा. यरियाए-भिक्षा के लिए, अडमाणे-विचरण करते हुए, भद्दस्स सस्थवाहस्स-भद्रसार्थवाह के, गिह-घर में, अणुपविट्ठ-प्रवेश किया।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy