SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ निरयावसिका] ( २५१ ) [वर्ग-चतुर्थ मियाओ उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणासमियाओ मणगुत्तोओ वयगुत्तीओ कायगुत्तीओ गुत्ति दियाओ गुत्तबंभयारिणोओ बहुस्सुयाओ बहुपरिवाराओ पुव्वाणुपुत्वि चरमाणीओ गामाणुगाम दूइज्जमाणीओ जेणेव वाणारसी नयरी तेणेव उवागया, उगगच्छित्ता अहापडिरू ओग्गहं ओगिण्हित्ताणं संजमेणं तवसा अप्पाणं भावमाणीओ विहरंति। तएणं तासि सव्वयाणं अज्जाणं एगे संघाडए वाणारसीनयरीए उच्चनीयमज्झिमाई कुलाइं. घर समुदाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अणुपविठे । ____तएणं सुभद्दा सत्यवाही तओ अज्जाओ एज्जमाणोओ पासइ, पासित्ता हट्ठ जीव खिप्पामेव आसणाओ अब्भुट्टेइ, अब्भुट्टित्ता सत्तट्ठ प्रयाई अणुगच्छइ, अणुगच्छित्ता वंदइ नमसइ, वंदित्ता नमंसित्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभित्ता एवं वयासी-एवं खल अहं अज्जाओ ! भद्देणं सत्यवाहेणं सद्धि विउलाई भोगभोगाई भुंजमाणी विहरामि, नो चेव णं अहं दारगं दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव एत्तो वगमवि न पत्ता, तं तन्भे अज्जाओ ! बहुणायाओ बहुपढियाओ बहूणि गासागरनगर० जाव सण्णिवेसाई आहिंडह, बहूणं राईसरतलवर जाव 'सत्थवाहप्पभिईणं गिहाई अणुपविसह, अस्थि से केइ कहिं चि विज्जापओए वा मंतप्पओए वा वमणं वा विरेयणं वा वस्थिकम्म वा ओसहे वा भेसज्जे वा उवलद्धे, जेणं अहं दारगं वा दारियं वा पयाएज्जा ॥४॥ छाया-तस्मिन् काले, तस्मिन् समए सुव्रताः खलु आर्याः ईर्यासमिताः, भाषासमिताः, एषणासमिताः, आदानभाण्डमात्रनिक्षेपणासमिताः, उच्चारप्रस्रवणश्लेष्मजल्लसिंघाणपरिष्ठापना
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy