SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ वर्ग-तृतीय] ( २३४ ) [निरयावलिका सिक्खावए सावगधम्म पडिवन्न, तएणं तव अण्णया कयाइ असाहुदंसणेण पवरत्ता० कुडुब० जाव पुचितिय देवो उच्चारइ जाव जेणव असोगवरपायवे तेणेव उवागच्छसि, उवागच्छित्ता किढिणसंकाइय जाव तुसिणीए संचिठ्ठइ । तएणं पुव्वरत्तावरत्तकाले तव अतिय पाउन्भवामि हं भो सोमिला! पव्वइया ! दुप्पव्वइयं ते तह चेव देवो नियवयणं भणइ जाव पंचमदिवसम्मि पच्छावरण्हकालसमयसि जेणेव उंबरवरपायवे तेणेव उवागए किढिणसंकाइयं ठवेसि, वेई वड्ढे सि, उवलेवणं संमज्जणं करेसि, करित्ता कट्ठमुद्दाए मुहं बंधेसि, बंचित्ता तुसिणीए संचिट्ठसि, तं चे देवाणुप्पिया ! तव पच्वइयं दुप्पव्वइयं ॥१८॥ ___' छाया -- ततः खलु स देवः सोमिल ब्राह्मणमेवमवादीत्-एवं खलु देवानुप्रिय ! त्वं पार्श्वस्याहतः पुरुषादानीयस्यान्तिकं पञ्चाणुव्रतानि सप्तशिक्षावतानि द्वादशविधं धावकधर्मः प्रतिपन्नः, तता खलु तवाऽन्यदा कदाचित् असाधदर्शनेन पूर्वरात्रा० कुटुम्ब० यावत् पूर्वचिन्तितं देव उच्चारयति यावत् यत्रवाऽशोकवरपादपस्तत्रैबोपागच्छसि, उपागन्य किढिणसाङ्कायिकं यावत् तूष्णीक: सतिष्ठसे ततः पूर्वरावापररात्रकाले तवान्तिक प्रादुर्भवामि-हं भो सोमिल ! प्रवजित ! दुष्प्रवजितं ते तथैव देवो निजवचनं भणति यावत् पञ्चम दिवसे पश्चादपरालकालसमये यत्रैव उदुम्बरपादपस्तत्रवोपागतः किढिणसाङ्कायिक स्थापयसि, वेदों वर्धयसि, उपलेपनं संमार्जनं करोबि, कृत्वा काष्ठमुद्रया मुखं बध्नासि, बद्ध्वा तूष्णीकः संतिष्ठसे, तदेवं खलु देवान प्रय! तव प्रवजितं दुष्प्रवजितम् ॥१८॥ पदार्थान्वयः-तएणं से देवे तदनन्तर वह देव, सोमिलं माहणं-उस सोमिल ब्राह्मण मे, एवं वयासी-इस प्रकार बोला, एवं खल देवाणप्पिया-हे देवानुप्रिय ! तुम पासस्स अरहो पुरिसादाणीयस्स-तुमने मुमुक्षु जनों द्वारा सेवित अर्हत् भगवान श्री पार्श्वनाथ के, अन्तियं-पास पहुंच कर, पंचाणुव्वए-पांच अणुव्रत, सत्त सिक्खावए-सात शिक्षा व्रत, दुवालस बिहे सावगधम्मे-इस प्रकार बारह प्रकार के श्रावक धर्म को, पडिवन्ने-ग्रहण किया था, तएणं तव अन्नया कयाइ-तदनन्तर तुमने एक बार, असाहुदंसणेण-असाधुओं का दर्शन करने पर, पुन्वरत्ता. कुटुम्ब जाव०-अर्ध रात्रि के समय अपने कुटुम्ब के विषय में सोचते हुए तुमने विचार किया कि "मैं गंगा-तट पर तपस्या करनेवाले दिशाप्रोक्षक तापसों के पास जाऊं और दिशा - प्रोक्षक तापस बनूं, पुवचिन्तियं देवो उच्चारेइ-सोमिल ब्राह्मण के द्वारा पूर्व चिन्तित विचारों को देवता ने उससे कहा, (और देवता ने यह भी कहा कि), जाव जेणेव असोगवर पायवे उवागछसि-फिर दिशा
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy