SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ निरयावलिका] ( २२१) (वर्ग-तृतीय - असोगवर पायवे तेणेव उवागच्छइ, उवागच्छित्ता दब्भेहि य कुसेहिय वालुयाए य वेदि रएइ, रइत्ता सरगं करेइ, करित्ता जाव बलिवइस्तदेवं करेइ, करित्ता कट्ठमुद्दाए मुहं बंधेइ, तुसिणीए संचिट्ठइ ॥११॥ छाया-ततः खलु तस्य सोमिलब्रह्मरन्यदा कदाचित् पूर्वरात्रापररात्रकाल समये अनित्यजागरिकां जाग्रतोऽयमेतद् प आध्यात्मिको यावत् समुदपद्यत, एवं खलु अहं वाराणस्यां नगर्यां सोमिलो नाम ब्राह्मणऋषिरत्यन्त ब्राह्मणकूलप्रसूतः, ततः खलु मया व्रतानि चीर्णानि यावत् यपाः निक्षिप्ताः, ततः खल मया वाराणस्यां यावत् पुष्पारामाश्च यावद् रोपिताः, ततः खलु मया सुबहलोह० यावद घडयित्वा यावत् ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वा यावद् ज्येष्ठपुत्रमापृच्छय सबलोह. यावद् गृहीत्वा मुण्डो यावत् प्रवजितोऽपि च खलु सन् षष्ठषष्ठेन यावत् विहरामि, तच्छ् यः खल ममेदानी कल्ये प्रादुर्यावज्ज्वलति बहून तापसान् दृष्ट-भ्रष्टांश्च पूर्वसङ्गतिकांश्च पर्यायसंगतिकांश्च आपच्छ्य आश्रनसंश्रितानि च बहूनि सत्त्वशतानि अनुमान्य वल्कलवस्त्रनिवासितस्य किढिणसंकायिकगहीतसभाण्डोपकरणस्य काष्ठमुद्राया मुखं बध्वा उत्तरदिशि उत्तराभिमुखस्य महाप्रस्थानं प्रस्थापयितुम, एवं संप्रेक्ष्य कल्ये यावत् ज्वलति बहून तापसांश्च दृष्ट-भ्रष्टांश्च पूर्वसङ्गतिकांश्च तदेव यावत् काष्ठमुद्रया मुखं बध्नाति, बध्वा इममेतद् पमभिग्रहमभिगृह्णाति-यत्रेव खलु अहं जले वा, एवं स्थले वा दुर्गे वा निम्ने वा पर्बते वा विषमे व गर्ते वा दाँ वा प्रस्खलेयं वा प्रपतेयं वा नो खलु मे फेल्पते प्रत्युत्थातुं, इति कृत्वा इममेतद्र पमभिग्रहमभिगृह्णाति, उत्तरस्यां विशि उत्तराभिमखमहाप्रस्थान प्रस्थितः । स सोमिलो ब्रह्मषिः पूर्वापराहकालसमये यत्रैव अशोकवरपादपस्तत्रैवोपागतः । अशोकवरपादपस्याधः किढिणसंकायिक स्थापयति, स्थापयित्वा वेदि वर्धयति, वर्धयित्वा उपलेपनसम्मान, करोति, कृत्वा दर्भकलशहस्तगतो यत्रैव गङ्गा महानदी यथा शिवो यावद् गङ्गातो महानदीतः प्रत्युत्तरति, प्रत्युत्तीय यत्रैव अशोकवरपादपस्त्रवोपागच्छति, उपागत्य दर्भेश्च कुशेश्च बालुकया च वेदि रचयति रचयित्वा शरकं करोति, कृत्वा यावद् बलिवैश्वदेवं करोति, कृत्वा काष्ठमुद्र या मुखं बध्नाति तूष्णीकः संतिष्ठते ॥११॥ पदार्थान्वयः-तएणं-तत्पश्चात्, तस्स सोमिल माहणरिसिस्स-उस सोमिल ब्रह्मर्षि के मन में, अण्णया कयाइ-एक बार, पुवरतावरत्तकाल-समयंसि-पूर्व रात्रि और अपर रात्रि के बीच के समय में अर्थात् अर्ध रात्रि में, अणिच्चजागरियं जागरमाणस्स-अनित्य भावना में लीन होकर जागते हुए, अयमेयारूवे-इस प्रकार का, अज्झथिए-आध्यात्मिक संकल्प, जाव०-यावत्, समुज्जित्था उत्पन्न हुआ, एवं खलु-इस प्रकार निश्चय ही, अहं-मैं, चाणारसीए नयरोएवाराणसी नगरी में; सोमिलनामं माहणरिसी-सोमिल नामक ब्राह्मण ऋषि, अच्चन्तमाहणकुलप्पसूए-अत्यन्त उत्तम ब्राह्मण-कुल में पैदा हुआ हूं, तएवं मए-तत्पश्चात् मैंने,
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy