SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ निरयावलिका। ( २०३ ) [वर्ग-तृतीय उत्थानिका-उसके बाद क्या हुआ, सूत्रकार अब इस विषय में कहते हैं : मूल-तएणं से सोमिले माहणे अण्णया कयाइं असाहुदंसणेण य अपज्जुवासण्याए य मिच्छत्तपज्जवेहिं परिवड्ढमाणेहिं परिवड्ढमाणेहि, सम्मत्तपज्जर्वेहि परिहायमाणेहि परिहायमाहि, विच्छत्तं च पडिवन्ने । तए णं तस्स सोमिलस्स माहणस्स अण्णया कयाइं पुत्वरत्तावरत्त. कालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-एव खलु अहं वाणारसीए नयरीए सोमिले नाम माहणे अच्चतमाहणकुलप्पसूए । तएणं मए वयाई चिण्णाइं, वेया य अहीया, दारा आहूया, पुत्ता जणिया, इड्ढीओ समाणीयाओ, पसुवधा कया, जन्ना जेट्ठा, दक्षिणा दिन्ना, अतिहि पूजिया, अग्गी हूया, जूपा निक्खिता, तं सेयं खलु ममं इयाणि कल्लं जाव जलते वाणारसीए नयरीए बहिया बहवे अंबारामा रोवावित्तए, एवं माउलिंगा, बिल्ला. कविट्ठा, चिंचा, पुप्फारामा रोवा वित्तए । एवं संपेहेइ संपेहित्ता कल्लं जाव जलंते वाणारसीए नयरीए बहिया अंबाराम य जाव पुष्फाराम य रोवावेइ । तएणं बहवे अंबारामा य जाव पुप्फारामा य अणुपुत्वेणं सारक्खिज्जमाणा संगोविज्जमाणा संवढियमाणा आरामा जाया, किण्हा किण्होभासा जाव रम्मा महामेहनिकुरंबभूया पत्तिया पुफिया फलिया हरियगरेरिज्जमाणसिरीया अईव अईव उवसोभेमाणा उवसोभेमाणा चिठंति ॥७॥ छाया-ततः स सोमिलो ब्राह्मणः अन्यदा कदाचित् असाधुदर्शनेन च अपर्युपासनतया च मिथ्यात्वपर्यवेः परिवर्धमानः परिवर्धमानः, सम्यक्त्वपर्यवः परिहीयमानः परिहीयमानै मिथ्या व च प्रतिपन्न।। .. ततः खलु तस्य सोमिलस्य ब्राह्मणस्य अन्यदा कदाचित् पूर्वरात्रापरर वकालसमये कुष्टुम्बजागरिकां जाग्रतोऽयमेतद् प आध्यात्मिकः यावत् समृदपद्यत-एवं खलु वाराणस्यां नगर्यां सोमिलो नाम ब्राह्मणोऽत्यन्तवाह्मणकुलप्रसूतः । ततः खलु मया व्रतानि चीर्णानि, वेदाश्चाधीता; दारा आहूताः,
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy