SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ निश्यावलिका (१६६) [वर्ग- तृतीय व्याकरण आदि विषयों का प्रकाण्ड पंडित था। वह सम्पन्न था उसकी प्रतिष्ठा सारे नगर में थी। इस विषय में वृत्तिकार कहते हैं । 'रिउव्वेय जाव' इति ऋग्वेद-यजुर्वेद सामवेदाथवर्णवेदानां इतिहास-पञ्चमानाम् इतिहास पुराण निघण्टषष्ठकानां निर्घटु नाम कोशः साङ्गोपाङ्गनामानि अङ्गानि-शिक्षा दीनि उपाङ्गानि तदक्तप्रपञ्चनपराः प्रबन्धाः सरहस्यानां-एतष्वर्थयुक्तानां धारकः-प्रवर्तकः वारक:- अशुद्ध पाठ निष पक पारगः, पारगामि षडङ्गवित् षष्टितन्त्र विशारदः शष्टि तन्त्रः कापिलीय शास्त्रं षडङ्गवेदक स्तमेव व्यनक्ति, सड्ढयाने गणितस्कन्ध शिक्षा कल्पे, शिक्षाया अक्षर स्वरूप निरूपके शास्त्रंकल्पेतथा विध समाचार प्रतिपादके व्याकरणे-शब्द लक्षणो छान्दस गद्य-पद्य वचन लक्षण निरूपक प्रतिपादके ज्योतिषाख्ये ज्योतिः शास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेष सुपरितिष्ठित: सोमिल नाम ब्राह्मण । उपरोक्त विषय का इतना तात्पर्य है कि सोमिल ब्राह्मण वैदिक साहित्य का प्रकाण्ड पंडित था। प्राकृत व्याकरण के वाणारसी का संस्कृत में वाराणसी रूप बन जाता है। प्राकृत व्याकरण में 'र' और ण का व्यत्यय किया गया है। करेणुवाराणस्यो रणो व्यत्ययः । सिद्धोऽयार।।८।८।११६ अनयो रेफणकारयोर्व्यत्ययः स्थिति परिवत्तिर्भवति । कणेरू । वाणारसी। उत्थानिका-अगले सूत्र में सोमिल ब्राह्मण का भगवान आर्यनाथ के पास जाने का वर्णन किया गया है। मूल-तएणं तस्स सोमिलस्स माहणस्स इमोसे कहाए लद्धहस्स समाणस्स इमे एयारूवे अज्झथिए० जाव समुप्पज्जित्था-एवं खलु पासे अरहा पुरिसादाणीए पुवाणुपुविव जाव अंबसातवणे विहरइ, तं गच्छामि 'णं पासस्स अरहओ अंतिए पाउन्भवामि । इमाइं च णं एयारूवाई हेऊइं जहा पण्णत्तीए । सोमिलो निग्गओ खंडियविहणो जाव एवं वयासी ॥४॥ . छाया-ततः खलु तस्य सोमिलस्य ब्राह्मणस्य अस्याः कथायाः लब्धार्थस्य सतः अयमेतद्र पः आध्यात्मिकः ४, यावत् समुदपद्यत-एवं खलु पार्श्व अर्हन् पुरुषावानोयः पूर्वाना यावत् आम्रशालवने विहरति, तद् गच्छामि खलु पार्श्वस्य अहंतोऽन्तिके प्रादुर्भवामि, इमान् च खलु एतद्र पान् अन्ि हेतन् यथा प्रज्ञप्त्याम् । सोमिलो निर्गतः खण्डिकविहीमो यावत् एक्मवादीत् ॥४॥ पदान्वियः-तएणं-तत्पश्चात्, तस्स सोमिलस्स माहणस्स-उस सोमिल ब्राह्मण के, इमीसे कहाए-इस कथा (समाचार) के, लद्धस्स समाणस्स-लब्धार्थ होने पर, इमे एयाख्वे-इस प्रकार के, अज्झथिए -माध्यात्मिक विचार उत्पन्न हुए, एवं खलु पासे अरहा-इस प्रकार पार्श्वनाथ अहंत, पुरिसादाणोए-पुरुषों में प्रधान, पुब्वाणुपुग्वि घरमाणे-अनुक्रम से विहार करते हुए,
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy