SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ वग - तृतीय ] ( ११० ) सामने काम से कालं किच्चा चंदवडसए विमाणे उववायसभाए देवसय णिज्जंसि देवदूतरिए चंदे जोईसिंदत्ताए उववन्ने । [ कल्पावर्तसिका तए णं से चंदे जोइसिंदे जोइसराया अहुणोववन्ने समाणे पंच विहाए पज्जत्तीए पज्जत्तिभावं गच्छइ, तं जहा - आहारपज्जत्तीए सरीरपज्जत्तीए इंदियपज्जत्तीए सासोसासपज्जत्तीए भासा मणपज्जत्तीए । चंदस्स णं भंते! जोइसिइस्स जोइसरन्नो केवइयं कालं ठिई पत्ता ? गोयमा ! पलिओवमं वास सय सहस्समम्भहियं । एवं खलु गोयमा चंदस्स जाव जोइसरन्नो सा दिव्वा देविड्ढी ० । चंदणं भंते! जोइसिदे जोइसराया ताओ देवलोगाओ आउक्खएणं ३ चइत्ता कहिं गच्छिहि गच्छत्ता ? गोयमा ! महाविदेहे वासे सिज्जिहिइ ५ एवं खलु जम्बू ! समणं० निक्खेवओ ॥ ३ ॥ ॥ पढमं अज्झयणं समत्तं ॥ १ ॥ छाया - तस्मिन् काले तस्मिन् समये पार्श्वः खलु अर्हन् पुरुषादानीय आदिकरो यथा महावीरः, नवहस्तोच्छ्राय षोडशभिः श्रमसाहस्रीभिः अष्टाविंशद् यावत् कोष्ठके समवसृतः परिषत् निर्गता । ततः खलु सः अङ्गतिर्गाथापतिः अस्याः कथाया लब्धार्थः सन् हृष्टो यथा कार्तिकश्रेष्ठी तथा निर्गच्छति यावत् पर्युपास्ते धर्मं श्रुत्वा निशम्य यत् नवरं देवानुप्रिय ! ज्येष्ठपुत्रं कुटुम्बे स्थापयामि, ततः खलु अहं देवानुप्रियाणां यावत् प्रव्रजामि गङ्गदत्तस्तथा प्रव्रजितो यावद् गुप्त ब्रह्मचारी । ततः खलु स अङ्गतिः अनगारः पार्श्वस्य अर्हतः तथारूपाणां स्थविराणाम् अन्तिके सामायिका दीनि एकादशाङ्गानि अधीते, अधीत्य बहुभिश्चतुर्थ० यावद् भावयन् बहूनि वर्षाणि श्रामण्यपर्यायं पालयति पालयित्वा मासिक्या संलेखनया विशद् भक्तानि अनशनया छित्वा विराधितश्रामण्यः कालमासे कालं कृत्वा चन्द्रावतंस के विमाने उपपातसभायां देवशयनीये देवदूष्यान्तरिते चन्द्रो ज्योतिरिन्द्रतया उपपन्नः । ततः खलु स चन्द्रो ज्योतिरिन्द्रो ज्योतिराजः अधुनोपपन्नः सन् पंचविधया पर्याप्त्या पर्याप्तभावं गच्छति, तद्यथा - आहारपर्याप्त्या शरीरपर्याप्त्या इन्द्रियपर्याप्त्या श्वासोच्छ्वासपर्याप्त्या भाषामनः पर्याप्त्या ।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy