SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ निरयावलिका] ( १७५) [वर्ग-द्वितीय उक्कोसट्ठिइओ। तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं० । एवं सेसा वि अट्ठ नेयव्वा । मायाओ सरिसनामाओ । कालादीणं दसण्हं पुत्ताणं आणुपन्वीए-दोण्हं च पंच चत्तारि, तिण्हं तिण्हं च होंति तिन्नेव ! दोण्हं च दोण्णि वासा, सेणिय-नत्तूण परियाओ। __उववाओ आणुपुत्वीए, पढमो सोहम्मे वितिओ ईसाणे, तइओ सणंकमारे, चउत्थो माहिंदे, पंचमओ बंभलोए, छट्ठो लंतए, सत्तमओ महासुक्के, अट्ठमओ सहस्सारे, नवमओ पाणए, दसमओ अच्चुए। सव्वत्थ उक्कोसट्ठिई भाणियव्वा, महाविदेहे सिज्झिहिइ ॥१॥ छाया-यवि खलु भदन्त ! श्रमणेन भगवता यावत् संप्राप्तेन कल्पावतंसिकानां प्रथमस्याऽध्ययनस्य अयमर्थः प्रज्ञप्ता, द्वितीयस्य खलु भवन्त ! अध्ययनस्य कोऽर्थः प्रज्ञप्तः। एबं खल जम्ब ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी आसीत्, पूर्णभद्रं चैत्यं, कृणिको राजा, पद्मावती देवी । तत्र खलु चम्पायां नगर्या श्रोणिकस्य राज्ञो भार्या कणिकस्य राज्ञो लघुमाता सुकाली नाम देवी बासीत्। तस्याः खलु सुकाल्याः पुत्रः सुकालो नाम कुमार', तस्य खलु सुकालस्य कुमारस्य महापना नाम देवी आसीत्, सुकुमारा। ततः खलु सा महापद्मा देवी अन्यदा कदाचित् तस्मिन् तादृशे एवं तथैव महापमो नाम वारकः, यावत् सेत्स्यति, नवरमीशानकल्पे उपपातः उत्कृष्टस्थितिकः । एवं खलु जम्बू! श्रमणेन भगवता यावत् संप्राप्तेन । एवं शेषाण्यपि अष्टौ ज्ञातव्यानि, मातरः सदृशनाम्न्यः कालादीनां दशानां पुत्राणामानुपूा-(वत्पर्यायः)-द्वयोश्च पञ्चचत्वारि, त्रयाणां त्रयाणां च भवन्ति त्रीण्येव । द्वयोश्च द्वे वर्षे, श्रोणिकनप्तृणां पर्यायः ।। उपपातः आनुपूर्वा-प्रथमः सौधर्म, द्वितीयः ईशाने, तृतीयः सनत्कुमारे, चतुर्थो माहेन्द्र, पञ्चमो ब्रह्मलोके, षष्ठो लान्तके, सप्तमो महाशक, अष्टमः सहस्रारे, नवमो प्राणते, दशमोऽच्युते । सर्वत्र उत्कृष्टा स्थिति णितव्या, महाविदेहे सेत्स्यति ॥१॥ पदार्थान्वयः-जइणं भंते-यदि हे भगवन्, समणेणं भगवया-श्रमण भगवान, जावयावत्, संपत्तेणं-मोक्ष को संप्राप्त ने, कप्पडिसियाणं पढमस्स अज्झयणस्स अयम? पन्नत्तेकल्पावतंसिका के (द्वितीय वर्ग के) प्रथम अध्ययन का यह अर्ष प्रतिपादन किया है, वोच्चस्स गं भंते अज्मयणस्स के अठे पण्णत्ते-तो भगवान ने दूसरे अध्ययन का क्या अर्थ प्रतिपादन किया है। एवं
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy