SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ निरयावलिका] (१६७ ) [वर्ग द्वितीय - भगवया जाव सपत्तेषां के अट्ठे पन्नत्ते? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नाम नयरी होत्था । पुन्नभद्दे चेइए। कूणिए राया। पउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रन्नो चुल्लमाउया काली नामं देवी होत्था, सुकुमाल० । तीसेणं कालीए देवीए पत्ते काले नाम कुमारे होत्था, सुकुमाल० । तस्स णं कालस्स पउमावई नामं देवी होत्था, सोमाल० जाव विहरइ। तए णं सा पउमावई देवी अन्नया कयाई तसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे जाव सोहं सुमिणे पासित्ता णं पडिबुद्धा। एवं जम्मणं जहा महाबलस्स, जाव नामधिज्ज, जम्हाणं अम्हं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए तं होउ णं अम्हं इमस्स वारगस्स नामधिज्ज पउमे, सेसं जहा महबलस्स अट्ठओ दाओ जाव उत्पिपासायवरगए विहरइ ॥२॥ छाया-यदि खल भदन्त ! श्रमणेन यावत् संप्राप्लेन कल्पावतंसिकानां दश अध्ययनानि प्रज्ञप्तानि, प्रथमस्य खलु भवन्त । अध्ययनस्य कल्पावतंसिकानां श्रमणेन भगवता यावत् सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ? एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये चम्पा नाम्नी नगरी आसीत् । पूर्णभद्र चैत्यं, कणिको राजा, पद्मावती देवी। तत्र खलु चम्पायां नगर्या श्रोणिकस्य राज्ञो भार्या कणिकस्य राज्ञो लघमाता काली नाम देवी आसीत् । सुकुमारा० । तस्याः खलु देव्याः पुत्रः कालो नाम कुमारः आसीत् । सुकुमारः । तस्य खलु कालस्य कुमारस्य पद्मावती नाम्नी देवी अभवत् । सुकुमारा० यावत् विहरति । ततः खलु सा पद्मावती देवी अन्यदा कदाचित् तादृशे वासगृहे अभ्यन्तरतः सचित्रकर्मणि यावत् सिहं स्वप्ने दृष्ट्वा खलु प्रतिबुद्धा । एवं जन्म यथा महाबलस्य यावत् नामधेयं, तस्मात् खल अस्माकं अयं दारकः कालस्य कुमारस्य पुत्रः पद्मावन्याः देव्या आत्मजः तद् भवतु खलु अस्माकम् अस्य दारकस्य नामधेयं पद्मः। शेषं यया महाबलस्य अष्ट दायाः यावत् उपरि प्रासादवरगतो विहरति ॥२॥ पदार्थान्वयः-जइ णं भंते-हे भगवन् ! यदि, समणेणं जाव संपत्तेण-श्रमण भगवान महावीर यावत् मोक्ष को संप्राप्त ने, कप्पडिसियाणं दस अज्झयणा पन्नता-कल्पावतंसिका के दस अध्ययन प्रतिपादित किए हैं, पढमस्स णं भंते-तो हे भगवन प्रथम, अज्झयणस्स कप्प
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy