SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ निरयावलिका) (१५६) [वर्ग-प्रथम अथ द्वितीयमध्ययनम् मूल-जइ णं भंते ! समणेणं जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते, दोच्चस्स णं भंते अज्झयणस्स निरयावलियाणं समणेणं भगवया जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जम्बू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था। पुन्नभद्दे चेंइए। कोणिए राया। पउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रन्नो चुल्लमाउया सुकाली नामं देवी होत्था, सुकुमाला तीसे णं सुकालीए देवीए पुत्ते सुकाले नाम कुमारे होत्था । सकुमाले । तएणं से सुकाले कुमारे अन्नया कयाइ तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसं तं चेव जाव महाविदेहे वासे अंतं काहिइ ॥१॥ ॥बीयं अज्झयणं समत्तं ॥२॥ .. एवं सेसा वि अट्ठ अज्झयणा नेयव्वा पढमसरिसा, णवरं माया ओ सरिसणामाओ ॥१०॥ निक्खेवो सर्वेसि जाणियन्वो तहा ॥ निरयावलियाओ समत्ताओ। ॥पढमो वग्गो समत्तो ॥१॥ छाया-यदि खलु भवन्त ! श्रमणेन यावत्-संप्राप्तेन निरयावलिकानां प्रथमस्याध्ययनस्यायमर्थः प्रज्ञप्तः, द्वितीयस्य खलु भदन्त ! अध्ययनस्य निरयालिकानां श्रमणेन भगवता यावत्संप्राप्तेन कोऽर्थः प्रजप्त ? एवं खलु जम्बू ! तस्मिन् काले तस्मिन् समये चम्पा नाम्नी नगरी अभूत् । पूर्णभद्रश्चैत्यः । कणिको राजा। पद्मावती देवी। तत्र खल चम्पायां नगर्या श्रेणिकस्य राज्ञो भार्या कणिकस्य राज्ञः क्षुल्लमाता सुकाली नाम देव्यभूत् सुकुमारा। तस्याः खलु सुकाल्या देव्याः पुनः सुकालो नाम कुमारो. ऽभूत्, सुकुमारः ।तता खलु स सुकाला कुमारः अन्यदा त्रिभिर्दन्तिसहस्रर्यथा कालः कुमारः, निरवशेष तदेव यावन्महाविदेहे वर्षेऽन्तं करिष्यति ॥१॥ ॥ द्वितीयमध्ययनं समाप्तम् ।। २ ।
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy