SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ निरयावलिका (६१) [वर्ग-प्रथम . लिये भी राजा श्रेणिक इतना चिन्तातुर हो उठा। इसीलिये गृहस्थ को "चिन्ता-गृह-निवासी" कहा गया है ।। ३६ ॥ उत्थानिका-इसके अनन्तर अभय कुमार ने क्या किया? और दोहव-पूर्ति के लिये क्या उपाय ___किया ? शास्त्रकार इस विषय का वर्णन करते हैं मूल-तए णं से अभय कुमारे सेणियं रायं एवं वयासी-"मा णं ताओ ! तुम्भे ओहय० जाव झियायह, अहं णं तह जइहामि जहाणं मम चुल्लमाउयाए चेल्लणाए देवीए तस्स दोहलस्स संपत्ती भविस्सइ-त्ति कट्ट सेणियं रायं ताहिं इलाहिं जाव वग्गूहि समासासेइ, समासासित्ता जेणेव सए गिए तेणेव उवागच्छइ, उवागच्छित्ता अभिंतरए रहस्सिए ठाणिज्जे पुरिसे सद्दावेइ, सद्दावित्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया ! सूणाओ अल्लं मंसं रुहिरं वत्थिपुडगं च गिण्हह । ___तए णं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वुत्ता समाणा हट्ठ० करतल० जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ-पडिनिक्खमंति, पडिनिक्खमित्ता जेणेव सूणा तेणेव उवागच्छन्ति, उवा गच्छित्ता अल्लं मंसं रुहिरं वत्थिपुडगंच गिण्हंति, गिहित्ता जेणेव अभये .. कुमारे तेणेव उवागच्छन्ति, उवागन्छित्ता करयल० तं अल्लं मंसं रुहिरं वत्थिपुडगं च उवणेति ॥३७॥ छाया-ततः खलु सः अभयः कुमारः श्रेणिकं राजानमेवमवदोत्-मा खलु तात ! यूयं अवहत्० यावद् ध्यायत, अहं खलु तथा यतिष्ये यथा खलु मम क्षुल्लमातुश्चेलनायाः देव्यास्तस्य दोहदस्य सम्पत्तिर्भविष्यतीति कृत्वा श्रेणिकं राजानं ताभिरिष्टाभिर्यावद् वल्गुभिः समाश्वासयति, समाश्वास्य यत्रैव स्वकं गृहं तत्रैवोपागच्छति, उपागत्य आभ्यन्तरान् राहस्यिकान् स्थानीयान् पुरुषान् शब्दयति, शब्दयित्वा एवमवादीत-गच्छत खलु यूयं देवानुप्रियाः सूनात् आर्द्र मांसं रुधिरं वस्तुपुटकञ्च गृह्णीत । ततः खलु से स्थानीयाः पुरुषा अभयेन कुमारेण एवमुक्ताः सन्तः हृष्टाः करतल० यावद् प्रतिश्र त्य अभयस्य कुमारस्यान्तिकात् प्रतिनिष्कामग्ति, प्रतिनिष्कम्य वव तूना तत्रैवोपागच्छन्ति,
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy