SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ निरयावलिका मूत्रम् ] ___ (३१) [वर्ग-प्रथम महावीरे कालि देवि वं वयासी-एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रन्ना सद्धि रहमुसलं संगामं संगामेमाणे हामहिषप वरवीरघाइयणिवडियचिधज्झयपडाग निरालोयाओ दिसाओ करमाण चेडगस्स रन्नो सपक्वं सपडिदिसि रहेणं पडिरहं हव्वमागए। ____तए णं से चेडए राया कालं कुमारं एज्जमाणं पासइ, कालं एज्जमाणं पासित्ता आसुरुत्ते जाव मिसिमिसमाणे धणुं परामसइ, परामसत्ता उसुं परामुसइ, वइसाहं ठाणं ठाइ, ठाइत्ता आययकण्णाययं उसुं करेइ, करिता कालं कुमारं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ। तं कालगए णं काली ! काले कुमारे नो चव णं तुमं काल कुमारं जीवमाणं पासिहिसि । छाया-ततः खलु सा काली देवी श्रम गस्य भगवतो महावीरस्य अन्तिके धर्मां श्रुत्वा निशम्य यावत् हृदया श्रमणं भगवन्तं महावीरं त्रिः-कृत्वा यावदेवमवादीत्-एवं खलु भदन्त ! मम पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्त्रैः यावत्-रथमुसलसंग्रामम् उपगतः, स खलु भदन्त ! कि जेष्यति ? नो जेष्यति ? यावत् कालं खलु कुमारमहं जीवन्तं द्रक्ष्यामि ? कालि ! इति श्रमणो भगवान् महावीरः काली देवोमेवमवादीत् एवं खलु कालि ! तव पुत्रः कालः कुमारः त्रिभिर्दन्तिसहस्रर्यावत् कूणिकेन राज्ञा स द्ध रथमुशलं संग्राम समामयन् हतमथितप्रवरवीरघातितचिह्नध्वजपताकः निरालोका दिशा । कुर्वन् चेटकस्य र ज्ञः सरक्षं सप्रतिदिक् रथेन प्रतिरथं हव्यमागतः॥ ____ ततः खलु स चेटको राजा कालं कुमारम् एजमानं पश्यति । कालमेजमानं दृष्टा अशुरुप्तः यावत् मिस मिसन् धनुः परामृशति, परामृश्य इy परामशति, परामृश्य वैशाख स्थानं तिष्ठति, स्थित्वा आयतकयामधू करोति, कृत्वा कालं कुमारमेकाहत्यं कूटाहत्यं जीविताद् व्यपरोपयति । तत् कालातः खलु कालि ! कालः कुमारुः नो चैव खलु त्वं कालं कुमारं जीवन्तं द्रक्ष्यसि ॥ पदार्थान्वयः-तए णं-उसके अनन्तर (धर्म-कथा श्रवण के अनन्तर), "गं" वाक्यलंकार में, सा कालो देवी-वह महारानो कालो देवो, भगव-भगवान्, महावीरस्स -महावीर के, अंतियंग्मोप, धम्म-धर्म (धर्म-कथा), सोच्चा-सुनकर , निसम्म-उस पर विचार करके, हियया- अत्यन्त सन्न हृदय से, समणं-श्रमण, भगवं-भगवान् महावीर की, तिक्खुत्तो-तीन बार प्रदक्षिणा रके, जाव-यावत्-वन्दना-नमस्कार करके, एवं वयासी - इस प्रकार कहने लगी, एवं खलु इन्ते -भगवन इस प्रकार निश्चय से, मम पत्ते-मेरा पूत्र, काले कमारे - काल कुमार, तिहिगीन, दंति-सहस्सेहि-तीन हजार हाथियों को साथ लेकर, जाव-यावत् अर्थात् तीन हजार रथों तीन हजार घोड़ों और तीन करोड़ सैनिकों के साथ, रह-मुसल-संगाम-रथ-मुसल संग्राम में,
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy