SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वर्ग-प्रथम ] (२६) [ निग्यावलिका स्वम् मनोगत रूपः संकल्प-विकल्प रूपः और “समणे भगवं" इस के आगे यह पाठ देखा जाता है। "पुव्वाणु पुद्वि चरमाणे जाव सुहं सुहेणं विहरमाणे" वृत्तिकार ने उक्त विषय को निम्न प्रकार से सम्पूर्ण किया है। वह सर्व पाठ औपपातिक सूत्र के आधार से लिखा गया है जैसे कि पुवाणुपुवि चरमाणे गामाणुगाम दुइज्जमाणे इहमागए इह सम्पत्ते इह समोसढे, इहेव चंपाए नयरीए पुण्णभद्दे चेइए अहापडिरूवं उग्गहं उम्गिण्हित्ता संजभेणं तवसा अप्पाणं भावमाणे विहरइ।" "तं महाफलं खलु" भो देवाणुप्पिया! “तहारूवाणं" अरहंताणं, भगवंताणं. नामगोयस्स वि सवणयाए, किमंग पुण अभिगमणवंदगनमसगपडिपुच्छणपज्जुवासणाए ? एगस्स वि अरियस्स धम्मियस्स वयणस्स सवणयाए, किमंग पुण 'विउलस्स अट्टस्स गहणयाए” 'गच्छामि गं' अहं 'समण' भगवं महावीरं वदामि नमसामि सकारेमि सम्मामि कल्लाणं मंगल देवयं चेइयं "पज्जुवा सामि," एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणगामियत्ताए भविस्सइ 'इमं च ण एयारवं वागरणं पुच्छिस्सामि त्ति कटु एवं संपेहेइ संप्रेक्षते-पर्यालोचयति । सुगमम् । नवरं "इहमागए" ति चम्पायां, 'इह संपत्ते' ति पूर्णभद्र चैत्ये, “इह समोसढे' त्ति साधूचितावग्रहे, एतदेवाह-इहेव चंपाए इत्यादि। 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः । 'तं' इति तस्मात्, ‘महाफलं' ति महत्फलमायत्यां भवतीति गम्यं । 'तहारूवाणं' ति तत्प्रकारस्वभावानां - महाफलजननस्वभावानामित्यर्थः। नामगोयरस त्ति नाम्नो-याडच्छिकस्याभिधानस्य, गोत्रस्य-गणनिष्पन्नस्य. "सवणयाए"त्ति श्रवणेन. 'किमंग पण' त्ति किं पुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् अङ्गत्यामन्त्रणे, यद्वा परिपूर्ण एवायं शब्दो विशेषणार्थः, अभिगमनं, वन्दनं-स्तुतिः, नमनं-प्रणमनं, प्रति पृच्छन-शरीरादिवार्ताप्रश्न, पर्युपासन-सेवा, तद्भावस्तत्तातया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात्, धार्मिकस्य धर्म-प्रतिबद्धत्वात्, वन्दामि, वन्दे स्तौमि, नमस्यामि-प्रणमामि, सत्कारयामि-आदरं करोमि वस्त्राद्यर्चन वा, सन्मानयामि उचितप्रतिपत्येति । कल्याण-कल्याणहेतुं, मंगलं दुरितोपशमनहेतु , देवं चैत्यमिव चैत्य, पर्युपासयामिसेवे, एतत् नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यान्नवत्, शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वाय-भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा इति हेतोः, संप्रेक्षते पर्यालोचयति संप्रेक्ष्य चैवमवादीत् शीघ्रमेव 'भो देवाणुप्पिया'। धर्माय नियुक्त धार्मिक, यानप्रवरं, 'चाउग्घट आसरह' ति चतम्रो घण्टाः पृष्टतोऽग्रतः पार्श्वतश्च लम्बमाना यस्य स चतुर्घण्टः, अश्वयुक्तो रथोऽश्वरथस्तमश्वप्परथं, युक्तमेवाश्वादिभिः, उपस्थापयत–प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत् । इस वृत्ति का भाव ऊपर लिखा जा चुका है तथा "धम्मियं यानप्पवरं" इस पद से यह निश्चित होता है कि धर्म के लिए वह रथ नियुक्त था, अर्थात् धार्मिक क्रियाय करते समय ही उसका उपयोग किया जाता था, तथा 'तं महाफलं' इत्यादि पदों से यह सिद्ध किया गया है कि तथारूप
SR No.002208
Book TitleNirayavalika Sutra
Original Sutra AuthorN/A
AuthorAtmaramji Maharaj, Swarnakantaji Maharaj
Publisher25th Mahavir Nirvan Shatabdi Sanyojika Samiti Punjab
Publication Year
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari, agam_nirayavalika, agam_kalpavatansika, agam_pushpika, agam_pushpachulika, & agam_vrushnidasha
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy