________________
पञ्चदश अध्ययन
४३१
आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्नेणं सुवन्नेणं धणेणं धन्नेणं . माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवड्ढइ, तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एयमठ्ठे जाणित्ता निव्वत्तदसाहंसि वुक्कंतंसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविंति २ त्ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्त उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छंडगपंडरगाईण विच्छड्डति विग्गोविंति विस्साणिंति दायारेसु दाणं पज्जभाइंति विच्छड्डित्ता विग्गो० विस्साणित्ता दाया० पज्जभाइत्ता मित्तनाइ भुंजाविंति मित्त भुंजावित्ता मित्तः वग्गेण इममेयारूवं नामधिज्जं कारविंतिंजओ णं पभिइ इमे कुमारे ति० ख० कुच्छिंसि गब्भे आहूए तओ णं पभिइ इमं कुलं विपुलेणं हिरण्णेणं॰ संखसिलप्पवालेणं अतीव २ परिवड्ढइ, ता होउ णं कुमारे वद्धमाणे ।
छाया - यतः प्रभृति भगवान् महावीरः त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भमागतः ततः प्रभृति तत् कुलं विपुलेन हिरण्येन सुवर्णेन धनेन, धान्येन माणिक्येन मौक्तिकेन शंखशिलाप्रवालेन अतीव २ परिवर्द्धते, ततः श्रमणस्य भगवतो महावीरस्य अम्बापितरौ एतमर्थ ज्ञात्वा निवर्तितदशाहे व्युत्क्रान्ते शुचीभूते विपुलाशनपानखादिमस्वादिम मुपस्कारयंति उपस्कार्य मित्रज्ञातिस्वजनसम्बन्धिवर्गमुपनिमंत्रयन्ति मित्रज्ञातिस्वजनसम्बन्धिवर्गमुपनिमंत्र्य बहून् श्रमणब्राह्मणकृपणवनीपकान् भिक्षोंडुगपंडरगादीन् विच्छ्र्दयन्ति विगोपयन्ति विश्राणयन्ति, दातृषु दानं परिभाजयन्ति, विच्छ विगोप्य विश्राण्य दातृषु परिभाज्य मित्रज्ञातिस्व. जनसम्बन्धिवर्गं परिभोजयन्ति मित्रज्ञातिस्वजनसम्बन्धिवर्गं भोजयित्वा मित्रज्ञातिस्वजनसम्बन्धिवर्गेण, इदमेतद्रूपं नामधेयं कारयन्ति, यतः प्रभृति अयं कुमारः त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भे आहूतः ततः प्रभृति इदं कुलं विपुलेन हिरण्येन सुवर्णेन धनेन धान्येन माणिक्येन मौक्तिकेन शंखशिलाप्रवालेन अतीव २ परिवर्द्धते तावत् भवतु कुमारः वर्द्धमानः । पदार्थ - णं-वाक्यालंकार में है। जओ पभिड़-जब से। समणे - श्रमण। भगवं भगवान महावीरेमहावीर । तिसलाए- त्रिशला । खत्तियाणीए - क्षत्रियाणी की । कुच्छिंसि - कुक्षि में । गब्धं - गर्भ रूप में । आगएआए हैं। णं-वाक्यालंकार में है। तओ पभिइ उसी दिन से लेकर । तं कुलं - वह ज्ञातवंशीय कुल। 1 । विपुलेणंविशेष रूप से। हिरण्णेणं-हिरण्य- चान्दी से। सुवण्णेणं- सुवर्ण से । धणेणं-धन से रूप्यकादि से। धन्नेणंशालि आदि धान्य से। माणिक्केणं - माणिक से । मोत्तिएणं - मोतियों से । संखसिलप्पवालेणं-शंख शिला और प्रवाल से। अईवर- बहुत - बहुत । परिवड्ढइ- समृद्ध हो रहा है। णं-वाक्यालंकार में है। तओ-तदनन्तर । · समणस्स भगवओ महावीरस्स- श्रमण भगवान महावीर के। अम्मापियरो - माता-पिता ने । एयमट्ठे जाणित्ता
-