________________
एकादश अध्ययन
३९९ कन्नसोयपडियाए नो अभिसंधारिजा गमणाए॥ से भि० अन्नयराइं विरूव० महुस्सवाई एवं जाणिज्जा, तंजहा-इत्थीणि वा पुरिसाणिवा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नच्चंताणि वा हसंताणि रमंताणि वा मोहंताणि वा विपुलं असणं पाणं खाइमं साइमं परिभुंजंताणि वा परिभायंताणि वा विछड्डियमाणाणि वा विगोवयमाणाणि अन्नय तह विरूव महु कन्नसोय ॥से भि० नो इहलोइएहिं सद्देहिं नो परलोइएहिं स. नो सुएहिं स० नो असुएहिं स० नो दिद्वेहिं स० नो अदिठेहिं स० नो कंतेहिं स. सज्जिज्जा नो गिज्झिज्जा नो मुज्झिज्जा नो अज्झोववंजिजा, एवं खलु जाव जएज्जासि त्तिबेमि॥सद्दसत्तिक्कओ सम्मत्तो॥१७०॥
छाया- स भि. यावत् शृणोति, तद्यथा आख्यायिकास्थानानि वा मानोन्मानस्थानानि वा महान्ति आहतनाट्यगीतवादित्रतंत्रीतलतालत्रुटित-प्रत्युत्पन्नास्थानानि वा अन्य० तथा० शब्दान् नो अभिसं०॥ स भि० यावत् शृणोति तद्यथा कलहानि वा डिम्बानि वा डमराणि वा द्विराज्यानि वा वैर० विरुद्धराज्यानि वा अन्य तथा० शब्दान् नो०॥ स भि० यावत् शृणोति त. क्षुल्लिकां वा दरिकां वा परिभुक्तमंडितां, अलंकृतां (अश्वादिना) नीयमानां प्रेक्ष्य, एकं वा पुरुषं वधाय नीयमानं प्रेक्ष्य, अन्य तथा शब्दान् नो अभि०॥स भि० अन्य विरूपरूपान् वा महाश्रवान् एवं जानीयात् तद्यथा- बहुशकटानि वा बहुरथानि वा बहुम्लेच्छानि वा बहुप्रात्यन्तिकानि वा अन्य त विरूप. महाश्रवान् वा कर्णश्रवणप्रतिज्ञया नो अभिसन्धारयेद् गमनाय॥स भि. अन्य विरूप० वा महोत्सवान् एवं जानीयात् तद्यथा-स्त्रीः वा पुरुषान् वा स्थविरान् वा बालान् वा मध्यमान् वा आभरणविभूषितान् वा गायतो वा वादयतो वा नृत्यतो वा हसतो वा रममाणान् वा मोहयतो वा विपुलम् अशनं पानं खादिमं स्वादिमं परिभुंजमाणान् वा परिभाजयतो वा विच्छर्पितनान वा विगोपयतो वा अन्य तथा विरूव मधु० कर्णसं। स भि० नो इहलौकिकैः शब्दैः नो पारलौकिकैः शनो श्रुतैः श• नो अश्रुतैः श• नो दृष्टैः श. नो अदृष्टैः श• नो कान्तैःश सज्येत् नो गृध्येत् नो मुह्येत् नो अध्युपपद्येत एवं खलु तस्य भिक्षोः यावत् यतेत्। इतिब्रवीमि। शब्द सप्तैककः समाप्तः॥
पदार्थ-से भि०-वह साधु अथवा साध्वी। जाव-यावत्। सुणेइ-शब्दों को सुनता है। तंजहा-जैसे कि। अक्खाइयठाणाणि वा-कथा करने के स्थान पर। माणुम्माणियट्ठाणाणि वा-तोल-माप करने के स्थान पर या घुड़दौड़ आदि के स्थान पर। महताऽऽ-महान्। आहय-आहत। नट्ट-नृत्य। गीय-गीत। वाइयवादित्र। तंती-तंत्री। तल-कांसी का वाद्य। ताल-वाद्यविशेष। तुडिय-त्रुटित-ढोल आदि के । पडुप्पवाइयट्ठाणाणि वा-उत्पन्न होते शब्दों को।अन्न-तथा अन्य। तह-तथाप्रकार के। सद्दाइं-शब्दों को