________________
२८०
. श्री आचारांग सूत्रम्, द्वितीय श्रुतस्कन्ध भासजायं ४॥से बेमि जे अईया जे य पडुप्पन्ना जे अणागया अरहंता भगवंतो सव्वे ते एयाणि चेव चत्तारि भासज्जायाइं भासिंसु वा भासंति वा भासिस्संति वा पन्नविंसु वा ३, सव्वाइं च णं एयाइं अचित्ताणि वण्णमंताणि गंधमंताणि, रसमंताणि फासमंताणि चओवचइयाई, विप्परिणामधम्माइं भवंतीति अक्खायाई॥१३२॥
___ छाया- स भिक्षुर्वा भिक्षुकी वा इमान् वागाचारान् श्रुत्वा निशम्य इमान् अनाचारान् अनाचीर्ण पूर्वान् जानीयात् ये क्रोधाद्वा वाचं विप्रयुंजन्ति, ये मानाद्वा वाचं विप्रयुञ्जन्ति, ये मायया वा वाचं विप्रयुञ्जन्ति, ये लोभाद् वा वाचं विप्रयुंजन्ति, जानाना वा परुषं वदन्ति, अजानाना वा परुषं वदन्ति, सर्वं चैतत् सावधं वर्जयेत् विवेकमादाय, ध्रुवं चैतत् जानीयात् अध्रुवं चैतत् जानीयात्॥अशनं वा ४ लब्ध्वा नो लब्ध्वा, भुंक्त्वा नो भुंक्त्वा अथवा आगतः अथवा नो आगत :, अथवा एति, अथवा नो एति अथवा एष्यति अथवा न एष्यति, अत्रापि आगतः अत्रापि नो आगतः, अत्रापि एति अत्रापि नो एति अत्रापि एष्यति अत्रापि नो एष्यति। अनुविचिन्त्य निष्ठाभाषी समित्या-(समतया वा) संयतः भाषां भाषेत। तद्यथा-एकवचनं (१) द्विवचनं (२) बहुवचनं (३) स्त्रीवचनम् (४) पुरुषवचनम् (५) नपुंसकवचनम् (६) अध्यात्मवचनम् (७) उपनीतवचनम् (८) अपनीतवचनम् (९) उपनीतापनीतवचनम् (१०) अपनीतोपनीतवचनम् (११) अतीतवचनम् (१२) प्रत्युत्पन्नवचनम् (१३) अनागतवचनम् (१४) प्रत्यक्षवचनम् (१५) परोक्षवचनम् (१६)स एकवचनं वदिष्यामीति एकवचनम् वदेत यावत् परोक्षवचनं वदिष्यामीति परोक्षवचनं वदेत्, स्त्री वा एषा, पुरुषो वा एषः नपुंसकं वा एतत् , एतद् वा चैतद् अन्यद् वा चैतत् , अनुविचिन्त्य निष्ठाभाषी समित्या संयतः भाषां भाषेत, इत्येतानि आयतनानि उपातिक्रम्य। अथ भिक्षुः जानीयात् चत्वारि भाषाजातानि तद्यथा-सत्यमेकं प्रथमं भाषाजातम् (१) द्वितीया मृषा (२) तृतीया सत्यामृषा (३) या नैव सत्या नैव मृषा नैव सत्यामृषा असत्यामृषा नाम तत् चतुर्थं भाषाजातम् (४) अथ ब्रवीमि ये अतीता ते प्रत्युत्पन्ना ये अनागताः अहँतो भगवन्तः सर्वे ते एतानि चैव चत्वारि भाषाजातानि अभाषन्त वा भाषन्ते वा भाषिष्यन्ते वा व्यजिज्ञपन् वा ३ सर्वाणि च एतानि अचित्तानि, वर्णवन्ति, गन्धवन्ति, रसवन्ति, स्पर्शवन्ति चयोपचयिकानि विपरिणामधर्माणि भवन्तीति आख्यातानि।
पदार्थ-से-वह। भिक्खू वा २-साधु या साध्वी। इमाइं-इन कहे जाने वाले।वयायाराइं-वाणी के आचार को। सुच्चा-सुन कर। निसम्म-विचार कर। इमाइं-इन कहे जाने वाले। अणायाराइं-अनाचारों को। अणारियपुव्वाइं-पूर्व साधुओं ने जिनका आचरण नहीं किया उसके सम्बन्ध में। जाणिज्जा-जाने-जैसे कि-। जे-जो। कोहा वा-क्रोध से। वायं-वचन का। विउंजंति-प्रयोग करते हैं। जे माणा वाल-जो मानपूर्वक वचन