________________
द्वितीय अध्ययन, उद्देशक १
इसी बात को और स्पष्ट करते हुए सूत्रकार कहते हैं
1. मूलम् - से भिक्खू वा० से जं० तंजहा - खंधंसि वा मंचंसि वा मालंसि वा पासा० हम्मि० अन्नयरंसि वा तहप्पगारंसि अंतलिक्खजायंसि, नन्नत्थ आगाढागाढेहिं कारणेहिं ठाणं वा नो चेइज्जा | से आहच्च चेइए सिया नो तत्थ सीयोदगवियडेण वा २ हत्थाणि वा पायाणि वा अच्छीणि वा दंताणि वा मुहं वा उच्छोलिंज्ज वा पहोइज्ज वा, नो तत्थ ऊसढं पकरेज्जा, तंजहा - उच्चारं वा पासवणं वा खेलं वा सिंघाणं वा वंतं वा पित्तं वा पूयं वा सोणियं वा अन्नयरं वा सरीरावयवं वा, केवली बूया आयाणमेयं, से तत्थ ऊसढं पगरेमाणे पयलिज्ज वा २, से तत्थ पयलमाणे वा पवडमाणे वा हत्थं वा जाव सीसं वा अन्नयरं वा कायंसि इंदियजालं लूसिज़्ज़ वा पाणिं ४ अभिहणिज्ज वा जाव ववरोविज्ज वा, अह भिक्खूणं पुव्वोवइट्ठा ४ जं तहप्पगारे उवस्सए अंतलिक्खजाए नो ठाणं वा ३ चेइज्जा ॥६६॥
१६३
छाया - स भिक्षुर्वा स यत्-तद्यथा - स्कन्धे वा मंचे वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा अन्तरिक्षजाते नान्यत्र अगाढागादैः कारणैः स्थानं वा नो चेतयेत्, स आहृत्य चितः - गृहीतः स्यात् न तत्र शीतोदकविकटेन वा २ हस्तौ वा पादौ वा अक्षिणी वा दन्तान् मुखं वा उत्सोलयेत् वा प्रधावेद् वा न तत्र उत्सृष्टं प्रकुर्यात्, तद्यथा उच्चारं वा प्रस्रवणं वा खेलं वा सिंघानं वा वान्तं वा पित्तं वा पूतिं वा शोणितं वा अन्यतरं वा शरीरावयवं वा केवली ब्रूयात् आदानमेतत् स तत्र उत्सृष्टं प्रकुर्वन् प्रचलेद् वा २ स तत्र प्रचलन् वा पतना हस्तौ वा यावत् शीर्षं वा अन्यतरं वा काये इन्द्रियजातं लूषयेद् - विनाशयेद् वा प्राणिनः वा ४ अभिहन्यात् यावद् व्यपरोपयेद् वा अथ भिक्षूणां पूर्वोपदिष्टं ४ यत् तथाप्रकारे उपाश्रये अन्तरिक्षजाते नो स्थानं वा ३ चेतयेत् ।
पदार्थ - से- वह । भिक्खू वा - साधु अथवा साध्वी से जं०- वह फिर उपाश्रय के सम्बन्ध में जाने। तंजा - जैसे कि । खंधंसि वा - एक स्कन्ध पर अथवा मंचंसि वा मंच पर । मालंसि वा माल पर । पासायंसि वा- प्रासाद पर दूसरी भूमिका - मंजिल पर । हम्मियतलंसि वा महल पर । अण्णयरंसि वा अन्य कोई । तहप्पगारंसि - इसी प्रकार के । अंतलिक्खजायंसि वा आकाश में अर्थात् ऊंचे स्थान में है उसमें । ठाणं वा ३कायोत्सर्गादि । नो चेइज्जा-न करे। णण्णत्थ- इतना विशेष है अर्थात् । अगाढागाढेहिं-किसी विशेष या प्रगाढ़ कारण के उपस्थित हुए बिना उपाश्रय को स्वीकार न करे। आहच्च - यदि कभी । से उसने । चेइए सिया- उसे ग्रहण कर लिया है तो । तत्थ - वह वहां पर सीओदगवियडेण वा प्रासुक शीतल या उष्ण जल से । हत्थाणि वा-हाथ पायाणि वा पैर। अच्छीणि वा-आंख । दंताणि वा - दान्त । । मुहं वा मुख आदि को । नो उच्छोलिज्ज वा- प्रक्षालन न करे। पहोएज्ज वा बार २ प्रक्षालन न करे और । तत्थ - वहां पर । ऊसढं
- मल मूत्रादि । नो