________________
प्रथम अध्ययन, उद्देशक १०
१४१ आहार के विषय को और स्पष्ट करते हुए सूत्रकार कहते हैं
मूलम्- से भिक्खू वा सिया से परो अभिहटु अंतो पडिग्गहे बिलं वा लोणं वा उब्भियं वा लोणं परिभाइत्ता नीह? दलइजा, तहप्पगारं पडिग्गहं परहत्थंसि वा २ अफासुयं नो पङि।से आहच्च पडिगाहिए सिया,तंच नाइदूरगए जाणिजा, से तमायाए तत्थ गच्छिजा २ पुव्वामेव आलोइज्जा- आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उदाहु अजाणया ? से य भणिजा नो खलु मे जाणया दिन्नं, अजाणया दिन्नं कामं खलु आउसो ! इयाणिं निसिरामि, तं भुंजह वा णं परिभाएह वा णं तं परेहि समणुन्नायं समणुसटें तओ संजयामेव भुंजिज वा पीइज वा, जं च नो संचाएइ भोत्तए वा पायए वा साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणुप्पयायव्वं सिया, नो जत्थ साहम्मिया जहेव बहुपरियावन्नं कीरइ तहेव कायव्वं सिया, एवंखलुः ॥५९॥
छाया- स भिक्षुः स्यात् स परः अभिहृत्य अन्तः पतद्ग्रहे विडं वा लवणं वा उद्भिजं वा लवणं परिभाज्य निर्हत्य दद्यात् तथाप्रकारं पतद्ग्रहं परहस्ते वा २ अप्रासुकं नो प्रतिगृण्हीयात्। स आहृत्य प्रतिगृहीतं स्यात् तं च नातिदूरगतं जानीयात् (ज्ञात्वा) स तमादाय तत्र गच्छेत् गत्वा च पूर्वमेव आलोकयेत् - आयुष्मन् इति वा २ इदं किं त्वया जानता दत्तं, उत अजानता ? स च भणेत् नो खलु मया जानता दत्तं, अजानता दत्तं, कामं खलु आयुष्मन्! इदानीं निसृजामि तं भुंक्षध्वंम् वा परिभाजयत तद् परैः समनुज्ञातं, समनुसृष्टं ततः संयतमेव भुंजीत पिबेद् वा। यच्च नो शक्नोति भोक्तुं वा पातुं वा साधर्मिकाः यत्र वसंति संभोगिकाः समनोज्ञाः अपरिहारिकाः अदूरगताः तेभ्योऽनुप्रदातव्यं स्यात् नो यत्र साधर्मिकाः यथैव बहुपर्यापन्नं क्रियेत तथैव कर्तव्यं स्यात्। एवं खलु (सूत्र ५९) - पिंडैषणा दशम उद्देशकः।
पदार्थ- से-वह । भिक्खू-भिक्षु गृहपति कुल में गया हुआ।से-वह। परो-गृहस्थ के। अन्तो-घर के अंदर प्रवेश करके। पडिग्गहे-अपने पात्र में। बिलं वा लोणं-अर्थात् खान का लवण। उब्भियं वा लोणंलवणाकर का लवण।परिभाएत्ता-देने योग्य विभाग करके।नीहटू-पात्र में डालकर और लाकर।दलइजादेवे। तहप्पगारं-तथा प्रकार का द्रव्य। पडिग्गह-गृहस्थ के भाजन में अथवा। परहत्थंसि वा-गृहस्थ के हाथ में, या गृहस्थ के पात्र में हो तो उसे। अफासुयं-अप्रासुक जानकर। नो पडि-ग्रहण न करे-स्वीकार न करे। से-वह लवणादि आहार। आहच्च-कदाचित्। पडिगाहिए सिया-ग्रहण कर लिया है तो फिर। तं-उस गृहस्थ को। नाइदूरगए जाणिज्जा-बहुत दूर गया न जानकर अर्थात् पास में ही जानकर। से-वह भिक्षु। तं-उस लवणादि पदार्थ को।आयाए-लेकर।तत्थ-जहां वह गृहस्थ है वहां जाए और वहां जाकर।पुव्वामेव-पहले ही।आलोइज्जालवणादि पदार्थ दिखलाए और कहे कि। आउसोत्ति वा-हे आयुष्मन् गृहस्थ। अथवा भगिनि ! । इमं-यह