________________
____६७
प्रथम अध्ययन, उद्देशक ५ य एवं वइज्जा आउसंतो समणा! इमे भे असणे वा ४ सव्वजणाए निसटे तं भुंजह वा पां परिभाएह वा णं, तं चेगइओ पडिग्गाहित्ता तुसिणीओ उवेहिज्जा, अवियाइं एयं मममेव सिया, माइट्ठाणं संफासे, नो एवं करिज्जा, से तमायाए तत्थ गच्छिज्जा २ से पुव्वामेव आलोइज्जा आउसंतो समणा! इमे भे असणे वा ४ सव्वजणाए निसिठे तं भुंजह वा णं जाव परिभाएह वा णं, सेणमेवं वयंतं परो वइज्जा-आउसंतो समणा ! तुमंचेवणं परिभाएहि , से तत्थ परिभाएमाणे नो अप्पणो खद्धं २ डायं २ उसढं २ रसियं २ मणुन्नं २ निद्धं २ लुक्खं २, से तत्थ अमुच्छिए अगिद्धे अग(ना) ढिए अणज्झोववन्ने बहुसममेव परिभाइजा, से परं तत्थ परिभाएमाणं परोवइज्जा-आउसंतो समणा! माणं तुमं परिभाएहि, सव्वे वेगइआ ठिया उ भुक्खामो वा पाहामो वा, से तत्थ भुंजमाणे नो अप्पणा खद्धं खद्धं जाव लुक्खं २, से तत्थ अमुच्छिए ४ बहुसममेव |जिज्जा वा पाइज्जा वा॥२९॥
छाया- स भिक्षुर्वा तद् यत् पुनः जानीयात् श्रमणं वा ब्राह्मणं वा ग्रामपिंडोलकं वा अतिथिं वा पूर्वप्रविष्टं प्रेक्ष्य न तेषां संलोके सप्रतिद्वारे तिष्ठेत् स तमादाय एकान्तमपक्रामेत् २ अनापाते असंलोके तिष्ठेत् स परः तस्य अनापाते असंलोके तिष्ठतः अशनं वा ४ आहृत्य दद्यात्, स च एवं ब्रूयात्-आयुष्मन्तः श्रमणाः ! अयं युष्मभ्यं अशनं वा ४ सर्वजनाय निसृष्टं तद् भुङ्गध्वं वा परिभाजयत् वा तं चैकतो गृहीत्वा तूष्णीकं उपेक्षेत्, अयं ममैव स्यात् मातृस्थानं संस्पृशेत्, नैवं कुर्यात्, स तमादाय तत्र गच्छेत् २ स पूर्वमेव आलोकयेत् , आयुष्मन्तः श्रमणाः! अयं युष्मभ्यं अशनं वा ४ सर्वजनाय निसृष्टं तं भुङ्गध्वं वा यावत् परिभाजयत् वा, एनमेवं ब्रुवाणं परः वदेत्- आयुष्मन्तः श्रमणाः! त्वं चैव णं परिभाजय ! स तत्र परिभाजयन् आत्मनः प्रचुरं २ शाकं २ उच्छ्रितं २ रसिकं २ मनोज्ञं २ स्निग्धं २ रूक्षं २ स तत्र अमूर्च्छितोऽगृद्धः अनादृतः अनध्युपपन्नः बहुसमं एव परिभाजयेत् तं च परिभाजयन्तं परो ब्रूयात्- आयुष्मन् श्रमण ! मा त्वं परिभाजय ! सर्वे चैकत्र स्थिताः भोक्ष्यामहे वा पास्यामो वा, स तत्र भुजमानः नात्मना प्रचुर २ यावद् रूक्षम्, स तत्र अमूर्छितः ४ बहुसमं एव भुजीत वा पिबेद् वा।
___पदार्थ-से-वह। भिक्खू वा-साधु या साध्वी।से जं पुण जाणिजा- गृहपति कुल में भिक्षा के लिए प्रवेश करने पर यदि ऐसे जाने यथा। समणं वा-श्रमण शाक्यादि भिक्षु। माहणं वा-अथवा ब्राह्मण। गामपिंडोलगंवा-ग्राम के याचक।अतिहिं वा-अथवा अतिथि जोकि। पुव्वपविटुं-पहले प्रवेश किए हुए हैं, को। पेहाए-देखकर।तेसिं-उनके।संलोए-सामने।सपडिदुवारे-जिस द्वार से वे निकलते हों-1नो चिट्ठज्जा